________________
॥१४८८॥
योगशास्त्रस्वोपक्ष
वृत्ती
सप्तम परिशिष्टम्
॥ १४८८॥
REHENSHEHCHHEHSHCHHEHREMEMORCHCHHHHHICHCHET
यः संक्रान्तौ ग्रहणे वारे वित्तं ददाति मूढमतिः । सम्यक्त्ववनं छित्त्वा मिथ्यात्ववनं वपत्येषः ॥ ६० ॥ ये ददते मृततृप्त्यै बहुधा दानानि नुनमस्तधियः । पल्लवयितुं तरुं ते भस्मीभूतं निषिश्चन्ति ॥ ६॥ विप्रगणे सति भुक्ते तृप्तिः संपद्यते यदपि नृणाम् । नान्येन घृते पीते भवति तदाऽन्यः कथं पुष्टः ॥ ६२ ॥ दाने दत्ते पुत्रमुच्यन्ते पापतोऽत्र यदि पितरः । विहिते तदा चरित्रे परेण मुक्तिं परो याति ॥ ६३ ॥ गंगागतेऽस्थिजाले भवति सुखी यदि मतोऽत्र चिरकालं । भस्मीकृतस्तदाम्भःसिक्तः पल्लव्यते वृक्षः ॥ ६४ ॥ उपयाचन्ते देवान् नष्टधियो ये धनानि ददमानाः। ते सर्वस्वं दत्त्वा नूनं क्रीणन्ति दुःखानि ॥ ६५ ॥ पूर्णे काले देवैर्न रक्ष्यते कोऽपि नुनमुपयातैः । चित्रमिदं प्रतिबिम्बैरचेतनै रक्ष्यते तेषाम् ॥ ६६ ॥ मांस यच्छन्ति ये मूढा ये च गृहन्ति लोलुपाः । द्वये वसन्ति ते श्वभ्रे हिंसामार्गप्रवर्तिनः ॥ ६७ ॥ धर्मार्थ ददते मांसे ये नूनं मूढबुद्धयः । जिजीविषन्ति ते दीर्घ कालकूटविषाशने ॥ ६८ ॥ तादृशं यच्छतां नास्ति पापं दोषमजानताम् । यादृशं गृह्णतां मांसं जानतां दोषमूर्जितम् ॥ ६९ ॥ प्रचुरोऽपात्रसंघाते मर्दयित्वाऽपि पोषिते । पात्रे संपद्यते धर्मो नैषा भाषा प्रशस्यते ॥ ७६ ॥ निहत्य भेकसंदर्भ यः प्रीणाति मुजंगमम् । सोऽश्नुते यादृशं पुण्यं नूनमन्योऽपि तादृशम् ॥ ७७ ॥"
इति अमितगतिविरचिते श्रावकाचारे नवमे परिच्छेदे ॥
BHEHCHCHEHCHEHCHCHEHEHEHREERENCHEHEHEROHeavevere
Jain Education Int
a
l
For Private & Personal Use Only
sw.jainelibrary.org