SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं पञ्चमः प्रकाशः श्लोकाः ५८-५९-६० योगशास्त्रम् ॥ ९९४॥ SHEHEREHICHCHEREHEMICHCHIKSHYSICICICICICISHEICICICHECK प्रवेश-निर्गमयोः शुभाशुभत्वे कारणमाह-- प्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्ताहक फलमप्यनयोस्ततः ॥ ५८ ॥ स्पष्टः ।। ५८॥ इदानीं वायोः शुभत्वमशुभत्वं मध्यमत्वं नाडीभेदात् श्लोकद्वयेनाह-- पथेन्दोरिन्द्र-वरुणौ विशन्तौ सर्वसिद्धिदौ । रविमार्गेण निर्यान्तौ प्रविशन्तौ च मध्यमौ ॥ ५९ ॥ दक्षिणेन विनिर्यान्तौ विनाशायाऽनिला-ऽनलौ । निःसरन्तौ विशन्तौ च मध्यमावितरेण तु ॥ ६० ॥ स्पष्टौ ॥ ५९ ॥ ६ ॥ १ मध्यमत्वं-नास्ति शां. ॥ २ नलानिलौ-शां. खं. ॥ CHHEHEHENEVEHEHEHEHERITAHIKETEREHEREMETERCIRCHICHRISHAIN मण्डलचतुष्टयमा वायूनां फलम् Jain Education a l For Private & Personal Use Only MEwww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy