________________
स्वोपक्ष
वृत्तिविभूषितं
पञ्चमः प्रकाशः श्लोकाः ५८-५९-६०
योगशास्त्रम्
॥ ९९४॥
SHEHEREHICHCHEREHEMICHCHIKSHYSICICICICICISHEICICICHECK
प्रवेश-निर्गमयोः शुभाशुभत्वे कारणमाह--
प्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे ।
उच्यते ज्ञानिभिस्ताहक फलमप्यनयोस्ततः ॥ ५८ ॥ स्पष्टः ।। ५८॥ इदानीं वायोः शुभत्वमशुभत्वं मध्यमत्वं नाडीभेदात् श्लोकद्वयेनाह--
पथेन्दोरिन्द्र-वरुणौ विशन्तौ सर्वसिद्धिदौ । रविमार्गेण निर्यान्तौ प्रविशन्तौ च मध्यमौ ॥ ५९ ॥ दक्षिणेन विनिर्यान्तौ विनाशायाऽनिला-ऽनलौ ।
निःसरन्तौ विशन्तौ च मध्यमावितरेण तु ॥ ६० ॥ स्पष्टौ ॥ ५९ ॥ ६ ॥ १ मध्यमत्वं-नास्ति शां. ॥ २ नलानिलौ-शां. खं. ॥
CHHEHEHENEVEHEHEHEHERITAHIKETEREHEREMETERCIRCHICHRISHAIN
मण्डलचतुष्टयमा
वायूनां फलम्
Jain Education
a
l
For Private & Personal Use Only
MEwww.jainelibrary.org