SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥ ९९५ ॥ Jain Education अथ नाडीरेवाह- tional इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः । शशि सूर्य- शिवस्थानं वाम-दक्षिण-मध्यगाः ॥ ६१ ॥ वामगा इडा नाडी शशिनः स्थानम्, दक्षिणगा पिङ्गला नाम रवेः स्थानम् मध्यमगा सुषुम्णा नाम शिवस्थानम् ॥ ६१ ॥ एतासु वायुसंचारे फलं श्लोकद्वयेनाह - पीयूषमिव वर्षन्ती सर्वगत्रेषु सर्वदा । वामामृतमयी नाडी सम्मताऽभीष्टसूचिका ॥ ६२ ॥ वहन्त्यनिष्टशंसित्री संहर्त्री दक्षिणा पुनः । सुषुम्णा तु भवेत् सिद्धि-निर्वाणफलकारणम् ॥ ६३॥ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ॥ ६२ ॥ ६३ ॥ For Private & Personal Use Only alalelease 10 ॥ ९९५ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy