SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृति विभूषितं योगशास्त्रम् ॥ ९९६ ॥ Jain Education वाम-दक्षिणयोः कार्य प्रति विशेषमाह- वामैवाभ्युदयादीष्ट शस्तकार्येषु सम्मता । दक्षिणा तु रता-ऽऽहार-युद्धादौ दीप्तकर्मणि ॥ ६४ ॥ अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता । दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ ६४ ॥ onal पुनर्वामदक्षिणयोर्विषयविभागमाह- वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानीन्दु-सूर्ययोरुदयः शुभः ॥ ६५ ॥ सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ! नेत्याह-- इन्दु सूर्ययोर्वामदक्षिणयोर्नाडयोस्त्रीणि दिनानि उदयः शुभः ॥ ६५ ॥ १ कृष्णे तु शां ।। For Private & Personal Use Only पञ्चमः प्रकाशः लोकौ ६४-६५ ॥ ९९६ ॥ 5 नाडीरा श्रित्य वायूनां विविधानि फलानि 10 rww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy