________________
स्वोपज्ञवृति
विभूषितं योगशास्त्रम्
॥ ९९६ ॥
Jain Education
वाम-दक्षिणयोः कार्य प्रति विशेषमाह-
वामैवाभ्युदयादीष्ट शस्तकार्येषु सम्मता । दक्षिणा तु रता-ऽऽहार-युद्धादौ दीप्तकर्मणि ॥ ६४ ॥
अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता । दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ ६४ ॥
onal
पुनर्वामदक्षिणयोर्विषयविभागमाह-
वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानीन्दु-सूर्ययोरुदयः शुभः ॥ ६५ ॥
सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ! नेत्याह-- इन्दु सूर्ययोर्वामदक्षिणयोर्नाडयोस्त्रीणि दिनानि उदयः शुभः ॥ ६५ ॥
१ कृष्णे तु शां ।।
For Private & Personal Use Only
पञ्चमः
प्रकाशः
लोकौ
६४-६५
॥ ९९६ ॥
5
नाडीरा
श्रित्य
वायूनां
विविधानि
फलानि
10
rww.jainelibrary.org