SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ॥९९७॥ HEIGHDTHHEHEROHOMEHOREMECHEHOOKERHOICEMEHICKE उदयनियममुक्त्वाऽस्तनियममाह-- शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम् । उदये रविणा त्वस्य शशिनाऽस्तं शिवं मतम् ॥ ६६॥ यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावहम् , यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥६६॥ पूर्वोक्तमर्थ त्रिभिः श्लोकैर्विस्तरेणाह सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ ६७ ॥ उदेति पवनः पूर्वं शशिन्येष त्र्यहं ततः। संक्रामति त्र्यहं सूर्ये शशिन्येव पुनस्त्र्यहम् ॥ ६८ ॥ वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः।। कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ ६९ ॥ स्पष्टाः ॥ ६७ ॥ ६८ ।। ६९ ॥ १ पूर्वोक्तमेवार्थ-मु.॥ BHCHEHEHCHEHEHCHCHCHCHEHERRBIRBHEHEREHEHCHEHEHOTOHD Jain Education 202 For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy