SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥९९३॥ HERCHOICISMERCISHISHEKSHEETERMEREHREMEMBERSHISH रामाराज्यादिसंपूर्णेः पुत्र-स्वजन-बन्धुभिः । सारेण वस्तुना चापि योजयेद् वरुणः क्षणात् ॥ ५४॥ कृषि-सेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभीः कलहो वैरं त्रासश्च पवने भवेत् ॥ ५५॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् । संसूचयेद्विनाशं च दहनो दहनात्मकः ॥ ५६ ॥ स्पष्टः ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ एतेषामेव सूक्ष्मतरं फलमाह-- शशाङ्क-रविमार्गेण वायवो मण्डलेष्वमी। विशन्तः शुभदाः सर्वे निष्कामन्तोऽन्यथा स्मृताः ॥ ५७ ॥ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु || अशुभावहाः ॥ ५७॥ ॥९९३॥ १ वारुणः-हे. EMECHEREHEHREVERESTERESHRESERVERCHEHEYENER Jain Education in 205 nal For Private & Personal Use Only 22ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy