________________
स्वोva
वृत्ति
विभूषितं योगशास्त्रम्
॥ ९९२ ॥
Jain Education
तथा-
वालादित्यसमज्योतिरत्युष्णञ्चतुरङ्गलः ।
आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥ ५१ ॥
बालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शेन, चतुरङ्गुलप्रमाणः, आवर्तवान् ऊर्ध्वं वहन् दहननामा पथनः ॥ ५१ ॥ यस्मिन् वा यत् कार्यं कुर्यात्तदाह-
इन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु ।
वायुं मलिन- लोलेषु वश्यादौ वह्निमादिशेत् ॥ ५२ ॥
स्तम्भ - स्तोभादिषु पुरन्दरम् प्रशस्तेषु कर्मसु वरुणम्, मलिनेषु चलेषु च कर्मसु वायुम्, वशीकरणादौ वह्नि पवनमादिशेत् ।। ५२ ।।
satara कार्ये कार्यश्वे च यो यदा वायुर्भवति तस्य फलं श्लोकचतुष्टयेनाह-
ional
छत्र-चामर-हस्त्यश्व-रामा-राज्यादिसंपदम् । मनीषितं फलं वायुः समाचष्टे पुरन्दरः ॥ ५३ ॥
१ वह्निपवन०- मु. ॥ २ वायुर्वहति-मु. ॥
For Private & Personal Use Only
पञ्चमः
प्रकाशः
श्लोकाः
५१-५२-५३
॥ ९९२ ॥
5
मण्डलचतुष्टयस्थ
| वायुस्वरूपम्
10
www.jainelibrary.org