SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्वोva वृत्ति विभूषितं योगशास्त्रम् ॥ ९९२ ॥ Jain Education तथा- वालादित्यसमज्योतिरत्युष्णञ्चतुरङ्गलः । आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥ ५१ ॥ बालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शेन, चतुरङ्गुलप्रमाणः, आवर्तवान् ऊर्ध्वं वहन् दहननामा पथनः ॥ ५१ ॥ यस्मिन् वा यत् कार्यं कुर्यात्तदाह- इन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु । वायुं मलिन- लोलेषु वश्यादौ वह्निमादिशेत् ॥ ५२ ॥ स्तम्भ - स्तोभादिषु पुरन्दरम् प्रशस्तेषु कर्मसु वरुणम्, मलिनेषु चलेषु च कर्मसु वायुम्, वशीकरणादौ वह्नि पवनमादिशेत् ।। ५२ ।। satara कार्ये कार्यश्वे च यो यदा वायुर्भवति तस्य फलं श्लोकचतुष्टयेनाह- ional छत्र-चामर-हस्त्यश्व-रामा-राज्यादिसंपदम् । मनीषितं फलं वायुः समाचष्टे पुरन्दरः ॥ ५३ ॥ १ वह्निपवन०- मु. ॥ २ वायुर्वहति-मु. ॥ For Private & Personal Use Only पञ्चमः प्रकाशः श्लोकाः ५१-५२-५३ ॥ ९९२ ॥ 5 मण्डलचतुष्टयस्थ | वायुस्वरूपम् 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy