SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् - ।। १३५० ।। Jain Education ecialeek विश्वस्तो मुग्धधर्लोकः पात्यते नरकावनौ । अहो नृशंसैर्लोभाधैर्हिसाशास्त्रोपदेशकैः ।। ३२ ।। विश्व | अहो इति निर्वेदे, नृशंसैर्निर्दयैर्लोभान्धैर्मांसलोभादन्यैः स्वाभाविकविवेक-विवेकिसंग चक्षुर्द्वयरहितैः हिंसाशास्त्रोपदेशकैः मन्वादिभिः मुग्धधीर्विश्वस्तो लोको नरकावनौ पात्यते ॥ ३२ ॥ यदाहु:-- " यज्ञार्थं पशवो सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोsस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥ ३३ ॥ यदाहुरित्यनेन प्रस्तुतमेव श्लोकचतुष्टयेन निर्दिशति यथा यज्ञा० । स्वयंभुवा ब्रह्मणा यज्ञार्थ पशवः सृष्टाः । अस्य सर्वस्य जगतो भूत्यै विभवाय यज्ञो भवति । तस्माद्धेतोर्यज्ञे astra एव ज्ञेयः, पापहेत्वभावात् ॥ ३३ ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥ ३४ ॥ 1 तुला- “ अहो व्यसनविध्वस्तै लोकः पाखण्डिभिर्बलात् (भिः क्षणात् MN ) । नीयते नरकं घोरं हिंसाशास्त्रोपदेशकैः ॥ ४८७ ॥ " इति ज्ञानार्णवे ॥ For Private & Personal Use Only अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३५० ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy