________________
षष्ठं परिशिष्टम् -
।। १३५० ।।
Jain Education
ecialeek
विश्वस्तो मुग्धधर्लोकः पात्यते नरकावनौ । अहो नृशंसैर्लोभाधैर्हिसाशास्त्रोपदेशकैः ।। ३२ ।।
विश्व | अहो इति निर्वेदे, नृशंसैर्निर्दयैर्लोभान्धैर्मांसलोभादन्यैः स्वाभाविकविवेक-विवेकिसंग चक्षुर्द्वयरहितैः हिंसाशास्त्रोपदेशकैः मन्वादिभिः मुग्धधीर्विश्वस्तो लोको नरकावनौ पात्यते ॥ ३२ ॥
यदाहु:--
" यज्ञार्थं पशवो सृष्टाः स्वयमेव स्वयम्भुवा ।
यज्ञोsस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥ ३३ ॥
यदाहुरित्यनेन प्रस्तुतमेव श्लोकचतुष्टयेन निर्दिशति यथा
यज्ञा० । स्वयंभुवा ब्रह्मणा यज्ञार्थ पशवः सृष्टाः । अस्य सर्वस्य जगतो भूत्यै विभवाय यज्ञो भवति । तस्माद्धेतोर्यज्ञे astra एव ज्ञेयः, पापहेत्वभावात् ॥ ३३ ॥
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥ ३४ ॥
1 तुला- “ अहो व्यसनविध्वस्तै लोकः पाखण्डिभिर्बलात् (भिः क्षणात् MN ) । नीयते नरकं घोरं हिंसाशास्त्रोपदेशकैः ॥ ४८७ ॥ " इति ज्ञानार्णवे ॥
For Private & Personal Use Only
अवचूर्णिसहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
द्वितीयः
प्रकाशः
।। १३५० ।।
10
www.jainelibrary.org