________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
अष्टमः प्रकाशः श्लोकाः ४८|४९-५०-५१ ॥१११२ ॥
विविध
HEREMEMEHEMEHEMEMEHEKHEREHEHEHEREHEREHEREMORSEE
केसंराली स्वरमयीं सुधाबिन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रवि.बात् समापतत् ॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ ४९ ॥ ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले। ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥ ५० ॥ तालुरन्ध्रेण गच्छन्तं लसन्तं भूलतान्तरे ।
त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवामृतम् ॥ ५१ ॥ १ केशरालीं-शां. हे. ।। तुला
"स्वर्णगौरी स्वरोद्भतां केशराली ततः स्मरेत् । कर्णिकां च सुधास्यन्दबिन्दुवजविभूषिताम् ॥ १९८० ॥ प्रोद्यत्सम्पूर्णचन्द्राभं चन्द्रबिम्बाच्छनैः शनैः। समागच्छत् सुधाबीजं मायावर्ण विचिन्तयेत् ॥ १९८१ ।। विस्फुरन्तमतिस्फीतं प्रभामण्डलमध्यगम्। संचरन्तं मुखाम्भोजे तिष्ठन्तं कर्णिकोपरि ।। १९८२ ॥ ह्रीं ॥ भ्रमन्तं प्रतिपत्रेषु चरन्तं वियति क्ष। छेदयन्तं मनोध्वान्तं स्रवन्तममृताम्बुभिः ॥ १९८३ ॥ व्रजन्तं तालुरन्ध्रेण स्फुरन्तं भूलतान्तरे। ज्योतिर्मयमिवाचिन्त्यप्रभावं भावयेन्मुनिः ॥ १९८४ ॥
प्रकारैः
पदस्थवर्णनम्
Jain Education in
For Private & Personal use only
BAww.jainelibrary.org