________________
स्वोपक्ष
वृत्ति
द्वादशः प्रकाशः
विभूषितं योगशास्त्रम्
|॥१२०८॥
॥१२०८ ॥
लेखकप्रशस्तिः
सत्पुत्रस्तत्र शीतायाः आसदेवाभिधोऽभवत् । ततो भूतौ सुतावाभु-शोभनदेवनामकौ ॥१०॥ अभूतां नन्दनौ जास्यास्तुवूटडि-यशोधरौ। जिंदा-यशःकुमाराख्यौ बभूवतुस्तयोः सुतौ ॥११॥ वयजाख्या तु तत्पत्नी पञ्चाऽसूत सुतोत्तमान् । कुन्तीव पाण्डवान् पाण्डुयशःशुभ्रितभूतलान् ॥ १२ ॥ तेषामाम्रप्रसादाख्य आद्यो देवधरस्ततः। रामदेवस्ततश्चाण्डू-यशोधवलसंहितौ ॥१३॥ पश्चाप्यद्धतधर्मकर्मनिरताः पश्चापि पुण्याञ्चिताः पञ्चायुप्रभवप्रपञ्चविमुखाः पश्चापि सत्यप्रियाः। एते पञ्चमहाव्रतेकरुचयः पश्चापि शुद्धाशयाः प्रापुः पञ्चजनौघमौलितिलकाः पञ्चापि कीर्ति पराम् ॥ १४ ॥ अभूदाम्रप्रसादस्य सज्जनी वरगेहिनी। ज्ञानविज्ञानयोः पात्रं तनूजः सोहडस्तयोः ॥ १५॥ जाया देवधरस्यासीत् श्रेष्ठिन श्रेष्ठतानिधेः । सांतूकायाः सुता माढूः शमकैरवकौमुदी ॥ १६ ॥ आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः । जगद्देवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ १७॥ . आद्या प्रियमतिनामा सञ्जाता तदनु कुमरदेवीति । लघ्वी च विहवदेवी वधूटिका तस्य विनययुता ॥ १८ ॥ भार्याऽभूद् रामदेवस्य पदमी नन्दनास्त्वमी। शखो वयरसिंहश्च पुण्यश्च जयतूः सुता ।। १९ ॥ अन्यच्च
येन जिग्ये जगद्देव गुरुभक्त्याऽखिलं भृशम् । जगद्देवस्य तस्यासीद् दैवाद् ग्लानिकारणम् ॥ २० ॥ इतश्चतुर्भिः सम्बन्धःज्ञात्वा येन लघीयसाऽपि सहसा स्वस्यान्तकालं क्षणादानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्यकृत्यं स्फुटम् । त्यक्त्वा स्नेहमशेषमात्मवदनेनोच्चार्य धर्मव्ययं जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ २१ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education 70