SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ॥१२०९॥ आ बाल्यादपि येन पूर्णविधिना भक्त्यार्चितः श्रीजिनस्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् । आत्मीयैर्विनयादिभिर्वरगुणैराचन्द्रकालं कलौ। चन्द्रांशूज्ज्वलकान्तकीर्तिरतुला स्वल्पैर्दिनैरजिता ॥ २२ ॥ श्रीयोगशास्त्रवृत्तेवधरेणात्मपुत्रसहितेन। निस्सङ्गचित्तमुनिवत् सावद्यारम्भरहितेन ॥२३॥ साधुजनजनिततोषं निर्दोष पुस्तकप्रवरमेतत् । तस्यात्मसुतस्य जगद्देवस्य श्रेयसेऽलेखि ॥ २४ ॥ यद्दोषैरकलङ्कितं गुणगणैर्युक्तं मनोहारिभिः नित्याभ्यासवशेन निर्वृतिकरं दिव्योक्तसाधुक्रियम् । श्रीभूपालकुमारपालसहित(त!) श्रीहेमचन्द्रप्रभोः कर्मव्याधिविबाधकं विजयतां तद् योगशास्त्रं सदा ॥ २५ ॥ सूर्याचन्द्रमसोर्यावद् द्योतयन्ति भुवं रुचः। अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥ २६॥ स्वस्ति श्री विक्रमनृपतः संवत् १२५१ वर्षे कार्तिक सुदि १२ शुक्रे रेवतिनक्षत्रे सिद्धयोगे महाराजश्री भीमदेवविजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालङ्कारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमाने दर्भवतीस्थाने श्रीमालवंशीय श्रे० सामानन्दनेन जगदानन्दनेन निर्मलतमसम्यक्त्वधरेण श्रे० देवधरेण सकलधर्मकर्मावहितेन ४० आभड-नरसिंहादिसुतसहितेन निजपुत्रजगद्देवश्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रबुद्ध पं० केशवसुत पं० वोसरिहस्तेनाशेषविशेषज्ञानवतश्चमत्कारकारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावक श्री कुमारपालभूपालविधापितम्य श्री हेमचन्द्रसूरिरचितस्य श्री योगशास्त्रस्य वृत्तिपुस्तक लेखितमिति ॥ मंगलं महाश्रीः । शुभं भवतु लेखक पाठक-वाचकानामिति ॥ छ ।-शां. ।। www Jain Education in nal .romoeonly काww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy