SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ॥ १३८१॥ अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥ अश० । हि स्फुटम् अशनमिवाचरन् मांस यो दयां चिकीर्षति कर्तुमिच्छति । शेषं स्पष्टम् ॥ १९ ॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता । शस्त्रादिना प्राणिनां हन्ता, मांसं विक्रीणीते, संस्कारकर्ता, क्रेता ग्राहकः, अनुमन्ता अनुमोदकः, दाता योऽतिथिभ्यो ददाति, एते सर्वेऽपि घातका एव ज्ञेयाः । यतो मनुनामा ऋषिरपि एवमग्रेतनं श्लोकद्वयं प्राह ॥ २० ॥ "अनुमन्ता विशसिता निहन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ २१॥" [मनुस्मृतौ ५/५१ ] अनु० । अनुमोदकः । विशसिता हतस्याङ्गविभागकारकः । निहन्ता वधकः । क्रेता । संस्कर्ता पावकः । उपहा परिवेषकः । शेषं स्पष्टम् ॥ २१ ॥ 1 "मांसभक्षणविषक्तमानसो यः करोति करुणां नरोऽधमः । भूतले कुलिशवह्नितापिते नूनमेव वित्तनोति वल्लरीम् ॥५॥१३॥ है। हन्ति खादति पणायते पलं मन्यते दिशति संस्करोति यः। यान्ति ते षडपि दुर्गतिं स्फुटं न स्थितिः खलु परत्र पापिनाम् ॥५॥१७॥" इति अमितगतिविरचिते धाबकाचारे॥ ॥१३८१ ॥ Jain Education l o onal For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy