SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प परिशिष्टम् ॥ १३८२ ॥ Jain Education 44 नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥ " [ मनुस्मृती ५।४८ ] ना० । प्राणिनां हिंसामकृत्वा मांसं नोत्पद्यते । प्राणिवधश्च स्वर्ग्यः स्वर्गहेतुर्न स्यात् ॥ २२ ॥ 1 ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यत्र वधको भक्षकं विना ॥ २३ ॥ ये भ० । अन्यपलं अन्यमांसं ये भक्षयन्ति ते भक्षका एव परमार्थतो घातकाः, न तु तृविक्रेतुप्रमुखाः, यतो भक्षकं विना वधकर्ता न स्यात् ॥ २३ ॥ tional मि (मृष्टान्नान्यपि विष्ठासादमृतान्यपि मूत्रसात् । स्यु र्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ॥ २४ ॥ मि (मृ)ष्टा० । मि(सृ)ष्टान्नानि शाल्यादीनि विष्ठात्वेन स्युः । पयःप्रभृतीन्यमृतान्यपि मूत्रत्वेन स्युः । कुत्सितशरीरस्य स्पष्टम् ॥ २४ ॥ 1 " भक्षयन्ति पिशितं दुराशया ये स्वकीयपलपुष्टकारिणः । घातयन्ति भवभागिनस्त के खादकेन न विनाऽस्ति घातकः इति अमितगतिविरचिते श्रावकाचारे ॥ ॥ ५१६ ॥ For Private & Personal Use Only अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३८२ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy