________________
प
परिशिष्टम्
॥ १३८२ ॥
Jain Education
44 नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥ " [ मनुस्मृती ५।४८ ]
ना० । प्राणिनां हिंसामकृत्वा मांसं नोत्पद्यते । प्राणिवधश्च स्वर्ग्यः स्वर्गहेतुर्न स्यात् ॥ २२ ॥
1
ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये ।
त एव घातका यत्र वधको भक्षकं विना ॥ २३ ॥
ये भ० । अन्यपलं अन्यमांसं ये भक्षयन्ति ते भक्षका एव परमार्थतो घातकाः, न तु तृविक्रेतुप्रमुखाः, यतो भक्षकं विना वधकर्ता न स्यात् ॥ २३ ॥
tional
मि (मृष्टान्नान्यपि विष्ठासादमृतान्यपि मूत्रसात् ।
स्यु र्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ॥ २४ ॥
मि (मृ)ष्टा० । मि(सृ)ष्टान्नानि शाल्यादीनि विष्ठात्वेन स्युः । पयःप्रभृतीन्यमृतान्यपि मूत्रत्वेन स्युः । कुत्सितशरीरस्य स्पष्टम् ॥ २४ ॥
1 " भक्षयन्ति पिशितं दुराशया ये स्वकीयपलपुष्टकारिणः । घातयन्ति भवभागिनस्त के खादकेन न विनाऽस्ति घातकः इति अमितगतिविरचिते श्रावकाचारे ॥
॥ ५१६ ॥
For Private & Personal Use Only
अवचूर्णि सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १३८२ ।।
10
www.jainelibrary.org