SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ॥ १३८३ ॥ Jain Education मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याध - गृध-वृक-व्याघ्र-शृगालास्तैर्गुरुकृताः || २५ || मांसा | मांसभक्षणे दोषो नास्तीति यैरुच्यते दुष्टस्वभावैः । व्याधा [ लुब्धकाः, गृधाः हिंस्राः पक्षिविशेषाः, ] वृकोsरण्यश्वा । गुरू० उपदेशकाः कृताः । न हि व्याधादीन् विना कश्चिदेवं शिक्षयति । शेषं स्पष्टम् ॥ २५ ॥ " मांस भक्षयिताऽमुत्र यस्य मांसमिहाद्यहम् | एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥ २६ ॥ " [ मनुस्मृतौ ५/५५ ] मां स० । स जन्तुः परलोके मां भक्षयिता यस्य मांसमहम् इहलोकेऽद्मि । एतन्मांसस्य मांसशब्दत्वे निरुक्तं निर्वचनं शब्दसिद्धिं मनुरब्रवीत् ॥ २६ ॥ मांसा० । यथा दुर्बुद्धेः हन्तुं मतिः प्रवर्त्तते ॥ onal मांसस्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः || २७ ॥ शाकिनी यं यं पश्यति नरं स्त्रियमन्यं वा प्राणिनं तं तं हन्तुमिच्छति तथा मांसस्वादनलुब्धस्यापि २७ ॥ ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥ ये भ० । प्रधानभोजनेषु क्षैरेयी- मोदकादिषु सत्स्वपि विद्यमानेष्वपि हलाहलं उग्रविषम् । शेषं स्पष्टम् ॥ २८ ॥ For Private & Personal Use Only 5 10 ॥ १३८३ ॥ www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy