SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३८० ॥ Jain Education विद० । अङ्ग शरीरविसंस्थुलत्वं विदधती कुर्वाणा, ग्लप० कार्याक्षमाणि कुर्वती । अतुच्छामधिकां मूच्छी चैतन्याभावरूपाम् । अङ्गशैथिल्याद्याः सुरा-विषयोः साधारणा धर्माः, तेन हाला सुरा हालाहलोपमा ज्ञेया ॥ १५ ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्व तृष्या वह्निकणादिव ॥ १६ ॥ विवे० । विवेको हेयोपादेयज्ञानम्, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचम् आचारशुद्धिः, अनुकम्पादयो गुणा नाशमुपयन्ति तृणानां समूहस्तृण्या, "पाशादेश्व ल्यः" [सिद्धम० ६।२।२५ ] ॥ १६ ॥ दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवाsपथ्यं तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥ दोषा । चौर्यादिदोषाणाम् आपदां बधबन्धादीनां कारणं हेतुः तस्मात् रोगातुरो यथा अपथ्यं वर्जयेत् तथा मद्यमपि ॥ १७ ॥ ional अथ मांसदोषानाह चिखादिपति यो मांसं प्राणिप्राणापहारतः ॥ उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ १८ ॥ चिखा० । यो मांसं चिखादिषति खादितुमिच्छति असौ धर्मवृक्षस्य मूलमुन्मूलयति, शेषं स्पष्टम् ॥ १८ ॥ For Private & Personal Use Only aleeeeeee aleeeel अवचूर्णि - सहिते योगशास्त्र स्याद्यप्रकाश चतुष्टये तृतीयः प्रकाशः ।। १३८० ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy