SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ॥ १३७९ ॥ Jain Education I मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥ मद्य । मद्यपानस्य रसे मग्न आसक्तः पुमान् लीलया वधबन्धादि विनापि गूढं केनाप्यविदितं राजद्रोहादिकं निजमभिप्रायं प्रकाशयति ॥ १२ ॥ onal वारुणीपानतो यान्ति कान्ति कीर्ति-मति श्रियः । विचित्राश्चित्ररचना विलुठत्कञ्जलादिव ।। १३ ।। 1 वारु० । वारुणी मदिरा, कान्तिः शरीरतेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, सम्पदः । शेषं स्पष्टम् ॥ १३ ॥ भूताननर्ति रारटीति सशोकवत् । दाहज्वरार्त्तवद्भूमौ सुरापो लोलुठीति च ॥ १४ ॥ भूता० । भूतात्तवत् व्यन्तरविशेषाधिष्ठितवत् । त्रीण्यपि क्रियापदानि भृशाभीक्ष्ण्ययोर्यङ्लुबन्तानि ॥ १४ ॥ विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्च्छामतुच्छ यच्छन्ती हाला हालाहलोपमा ।। १५ । 1 " नानटीति कृतचित्रचेष्टितो नन्नमीति पुरतो जनं जनम् । लोलुठीति रासभोपमो रारटीति सुरया विमोहितः ||१५|१०|| दोषमेवमवगम्य वारुणीं सर्वथा न हि धयन्ति पण्डिताः । कालकूटमवबुध्य दुःखदं भक्षयन्ति किमु जीवितार्थिनः ।। ५।१२ ।। " इति अमितगतिविरचिते श्रावकाचारे ॥ For Private & Personal Use Only aaaaaaaeese 10 ॥ १३७९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy