________________
॥ १३७९ ॥
Jain Education I
मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे ।
गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥
मद्य । मद्यपानस्य रसे मग्न आसक्तः पुमान् लीलया वधबन्धादि विनापि गूढं केनाप्यविदितं राजद्रोहादिकं निजमभिप्रायं प्रकाशयति ॥ १२ ॥
onal
वारुणीपानतो यान्ति कान्ति कीर्ति-मति श्रियः । विचित्राश्चित्ररचना विलुठत्कञ्जलादिव ।। १३ ।।
1
वारु० । वारुणी मदिरा, कान्तिः शरीरतेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, सम्पदः । शेषं स्पष्टम् ॥ १३ ॥ भूताननर्ति रारटीति सशोकवत् ।
दाहज्वरार्त्तवद्भूमौ सुरापो लोलुठीति च ॥ १४ ॥
भूता० । भूतात्तवत् व्यन्तरविशेषाधिष्ठितवत् । त्रीण्यपि क्रियापदानि भृशाभीक्ष्ण्ययोर्यङ्लुबन्तानि ॥ १४ ॥
विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च ।
मूर्च्छामतुच्छ यच्छन्ती हाला हालाहलोपमा ।। १५ ।
1 " नानटीति कृतचित्रचेष्टितो नन्नमीति पुरतो जनं जनम् । लोलुठीति रासभोपमो रारटीति सुरया विमोहितः ||१५|१०|| दोषमेवमवगम्य वारुणीं सर्वथा न हि धयन्ति पण्डिताः । कालकूटमवबुध्य दुःखदं भक्षयन्ति किमु जीवितार्थिनः ।। ५।१२ ।। " इति अमितगतिविरचिते श्रावकाचारे ॥
For Private & Personal Use Only
aaaaaaaeese
10
॥ १३७९ ॥
www.jainelibrary.org