SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ षष्ठ परिशिष्टम् ॥ १३७८॥ MEHEYECHEVCHHSHEHREHENSIONEHENDICHEHCHEHEIRTE पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥९॥ पापा । कादम्बरी मदिरा तत्पानेन विवशी परवशीभूतचित्ताः । हा खेदे । जननी मातरं प्रियां भार्यामिवाचरन्ति, प्रियां जननीयन्ति चेत्यतः पापाः निन्द्याः ॥९॥ न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति बराकः स्वं स्वामिनं किंकरीयति ॥ १० ॥ न जा० । चलितचेतनो नष्टचैतन्यः परं स्वं वा न जानाति । अतो वराकश्चैतन्यशून्यत्वादनुकम्पनीयः। शेषं स्पष्टम् ॥१०॥ मद्यपस्य शबस्येव लुठितस्य चतुष्पथे । मृत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥ ११ ॥ मद्य० । शबस्य मृतकस्येव चतुप्पथे लठितस्य व्यात्ते प्रसारिते मुखे श्वानो मूत्रयन्ति । स्पष्टः ॥ ११ ॥ 1 "विह्वलः स जननीयति प्रियां मानसेन जननीं प्रियीयति । किंकरीयति निरीक्ष्य पार्थिवं पार्थिवीयति कुधीःस किंकरम् ॥५॥३॥" |2 “सर्वतोऽप्युपहसन्ति मानवा वाससी व्यपहरन्ति तस्कराः । मूत्रयन्ति पतितस्य मंडला विस्तृते विवरकांक्षया मुखे ॥५॥४॥" | "वारुणीनिहितचेतसोऽखिलाः यान्ति कान्ति-मति-कीर्ति-संपदः । वेगतः परिहरन्ति योषितो वीक्ष्य कान्तमपरांगनागतम् ॥५॥७॥" इति अमितगतिविरचिते श्रावकाचारे॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः ॥ १३७८॥ Jain Education fonal For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy