________________
॥ १४५५॥
स्त्रिया अपि नरानुसारेण ज्ञेयम् २ । वृत्तिमक्षम् । तस्याः संक्षेपणं दत्त्यादिकरणेन एक-द्वि-व्याद्यगारनियमो रथ्यायामार्धग्रामनियमश्च द्रव्य-क्षेत्र-काल-भावाऽभिग्रहाश्च सर्वेऽप्यत्रैवान्तर्भूताः ३ । रसत्यागः मतुलोपात् दध्यादीनां विकृतीनां रसवतां यस्त्यागः ४ । आसनकरण-अप्रतिकर्मशरीरत्व-केशोल्लुञ्चादिः कायक्लेशः ५ । एकान्तेऽनाबाधे स्यादिरहिते शून्यगृहादौ स्थानं मनोवाक्कायकषायेन्द्रियसंवरणं च संलीनता ६ । इति षोढा बाह्यतपः, बाह्यद्रव्या पेक्षत्वात् परप्रत्यक्षत्वाद्वा कुतीर्थिकगृहस्थैश्च कार्यत्वाचास्य बाह्यत्वम् ॥८९।।
प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ।। ९०॥
HENCHHETCHEHEHENSHOTEHEHECHECHEHEHEHCHEHCHACHEHEHEN
प्राय० । प्रायोऽपराधः, स येन चेतति शध्यति तत्प्रायश्चित्तमालोचनादि, चितीधातुः शुद्धावपि केषाञ्चित् १। व्यावृत्तो व्यापारप्रवृत्त आगमोक्तक्रियासु । तस्य भावो वैयावृत्त्यम् २ । तच्चाचार्यो १ पाध्याय २ स्थविर ३ तपस्वि ४ ग्लान ५ शैक्ष ६ साधर्भिक ७ कुल ८ गण ९ सङ्घ १० रूपविषयभेदेन दशधा २ । स्वाध्यायः पञ्चधा वाचनादिरूपः ३ । विनीयते क्षिप्यतेऽष्टप्रकारं कर्म अनेनेति विनयश्चतुर्दा, सबहुमानं ज्ञानाभ्यासादिर्ज्ञानविनयः १ । शङ्कादिरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः २ । प्रत्यक्ष आचार्यादावभ्युत्थाना-ऽभिगमनादिरूपः, परोक्षे च मनोवाकायैरञ्जलिकरण-गुणोच्चारस्मरणादिरूपश्चोपचारविनयः ४ । त्याज्यस्य त्यागो व्युत्सर्गः, स च द्विधा-बायोऽधिकोपकरणस्याऽशुद्धान्नपानादेर्वा त्यागः १ । आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः २ । अयं च प्रायश्चित्ताधिकारेऽतिचारशुद्धयर्थ उक्तः । अयं तु सामान्येन निर्जरार्थ: ५। धर्म्यशुक्लरूपं शुभध्यानम् ६ । इत्याभ्यन्तरं तपः पोढा ॥ ९ ॥
For Private & Personal Use Only
HEHCHEHEYENEVERENCHECRETCHEERENCYCHCHCHEHCHEHCHHe
in Education in
Selw.jainelibrary.org