SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् दीप्यमाने तपोयट्टी बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ।। ९१ ॥ दीप्य० । संयमवान् जरति भस्मसात् करोति अन्तर्भूतण्यर्थत्वात् सकर्मकत्वम् । शेषं स्पष्टम् ॥ ९१ ॥ अथ दशमी भावनामाह स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमः । यं समालम्बमानो हि न मज्जेद्भवसागरे ॥ ९२ ॥ स्वाख्या। सुप्ट परतीर्थिकापेक्षया प्राधान्येन आ विधिप्रतिषेधमर्यादया कथितः स्वाख्यातः, खलु निश्चये, जन्तुरिति गम्यते ॥ ९२ ॥ दशधा धर्ममाह संयमः सूनृतं शौचं ब्रह्माऽकिश्चनता तपः। क्षान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥ संयमः । संयमः प्राणिदया १ । सूनृतं मुषावादत्यागः २ । शौचं संयम प्रति निरुपलेपता, सा चादत्तादानपरिहाररूपा यतो लोभातः परधनं जिघृक्षन् संयम मलिनयति ३ । नवब्रह्मचर्यगुप्तिसनाथं ब्रह्मचर्यम् ४ । अस्य किश्चन द्रव्यं नास्तीत्यकिश्चनः, 1 “निवेदपदवी प्राप्य तपस्यति यथा यथा । यमी क्षपति (क्षिपति FX ) कर्माणि दुर्जराणि तथा तथा ।। १९८ ॥" इति ज्ञानार्णवे॥ HevereHHHereveHRISHBHECHEHCHCHECHHereverse अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥१४५६ ॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy