________________
॥१४५७॥
है। तस्य भावोऽकिञ्चनता ५ । तपः पूर्वोक्तम् ६ । क्षान्तिः क्षमा ७ । मार्दवं सौकुमार्यम् ८ । ऋजुताऽवक्रत्वम् ९ । मुक्तिोभाभाव १० श्चेति दशधा धर्मः ॥ ९३ ॥
धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् ।
गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ।। ९४ ॥ धर्म | आदिशब्दाच्चिन्तामण्यादयः । शेषं स्पष्टम् ॥ ९४ ॥
अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् ।
सदा सविधवच॑कबन्धुर्धर्मोऽतिवत्सलः ॥ ९५ ॥ अपा० । व्यसनं दुःखम् । स्पष्टः ।। ९५ ॥
आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः।
यन्महीं तत् प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ९६ ॥ आ० । स्पष्टः ॥ ९६ ॥ 1"धर्मो व्यसनसम्पाते पाति विश्व चराचरम् । सुखामृतपयःपूरैः प्रीणयत्यखिलं जगत् (त्यखिलं तथा P)॥२०६॥ धर्मो गुरुश्च मित्रं च धर्मः स्वामी च बान्धवः। अनाथवत्सलः सोऽयं स त्राता (संत्राता VCYR) कारणं विना ॥२०७॥" इति ज्ञानार्णवे॥
CHEREMEHREEEEERRRRRRRRRRRRRRRESSURE
Jain Education Inte
For Private & Personal use only
ww.jainelibrary.org