SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ पष्ट परिशिष्टम् HEHCHCHEHENEVEVCHEHREPRETRIEVEHENEVERESHEEEEEENET अवचूर्णि सहिते के योगशास्त्र स्याद्यकप्रकाश चतुष्टये चतुर्थः प्रकाशः न ज्वलत्यनलस्तिर्यग यदवं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ।। ९७ ॥ न ज्व० । अनलोऽग्निः । अनिलो वायुः । निबन्धनं कारणम् । शेषं स्पष्टम् ।। ९७ ॥ निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ ९८ ॥ निरा० । विश्वस्य चराचरस्य जगत आधारः । अवतिष्ठते, नाधः पतति तत्र धर्मादन्यन्न कारणम् ॥ ९८ ॥ सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्नूनं धर्मस्य शासनात् ॥ ९९ ॥ सूर्या० । “ वेदसहश्रुताऽवायुदेवतानाम् " [ सि० ३।२।४१ ] इति आत्वम् ॥ ९९ ॥ अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वकवत्सलः ।। १०० ।। अबं० । असखीनाम् अमित्राणाम् । स्पष्टः ॥ १० ॥ __ 1 "पर्जन्यपवनार्केन्दुधराम्बुधिपुरन्दराः। अमी विश्वोपकारेषु वर्तन्ते धर्मरक्षिताः ॥२०७॥" इति शानार्णवे ॥ For Private & Personal Use Only ॥१४५८।। Jain Education into! w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy