SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ॥ १४५९ ॥ Jain Education Inter Seeeee रक्षो-यक्ष-रग-व्याघ्र व्याला- डनल-गरादयः । नापकर्तुमलं तेषां येर्धर्मः शरणं श्रितः ॥ १०१ ॥ रक्षो० । व्यालो दुष्टगजः । गरो विषम् । अपकर्तुमुपद्रोतुम् । नाडलं न समर्थाः ॥ १०१ ॥ धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ।। १०२ ।। धर्मो० | स्पष्टः ।। १०२ ।। अथैकादश भावनामाह कटिस्थ करवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ ॥ कटि० | कटिस्थौ करौ यस्येति । वैशाखं प्रसारितपादम् तच्च तत्स्थानं च । तत्र तिष्ठतीति कटिस्थ करवैशाखस्थानकस्थः । स चासौ नरश्व, तद्वदाकारो यस्य, एवंविधं लोकम् आकाशक्षेत्रं चतुर्दशरज्जुमितं धर्मा-धर्म-काल- पुद्गल - जीवैः पूर्णम् उत्पाद-स्थितिविनाशात्मकैः ॥१०३॥ 1 "व्यालानलगरव्याघ्रद्विपशार्दूलराक्षसाः । नृपादयोऽपि द्रुह्यन्ति न धर्माधिष्ठितात्मनाम् ॥ २१७ || " इति ज्ञानार्णवे ॥ 2 " धत्ते नरकपाताले निमज्जज्जगतां त्रयम् । ....॥ २१२ ॥ धर्मो ददाति निर्विघ्नं श्रीमत्सर्वज्ञवैभवम् ॥ २१४ ॥ " इति ज्ञानार्णवे ॥ For Private & Personal Use Only yadridadareerea 10 ।। १४५९ ॥ w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy