________________
॥ १४५९ ॥
Jain Education Inter
Seeeee
रक्षो-यक्ष-रग-व्याघ्र व्याला- डनल-गरादयः । नापकर्तुमलं तेषां येर्धर्मः शरणं श्रितः ॥ १०१ ॥
रक्षो० । व्यालो दुष्टगजः । गरो विषम् । अपकर्तुमुपद्रोतुम् । नाडलं न समर्थाः ॥ १०१ ॥ धर्मो नरकपातालपातादवति देहिनः ।
धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ।। १०२ ।।
धर्मो० | स्पष्टः ।। १०२ ।।
अथैकादश भावनामाह
कटिस्थ करवैशाखस्थानकस्थनराकृतिम् ।
द्रव्यैः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ ॥
कटि० | कटिस्थौ करौ यस्येति । वैशाखं प्रसारितपादम् तच्च तत्स्थानं च । तत्र तिष्ठतीति कटिस्थ करवैशाखस्थानकस्थः । स चासौ नरश्व, तद्वदाकारो यस्य, एवंविधं लोकम् आकाशक्षेत्रं चतुर्दशरज्जुमितं धर्मा-धर्म-काल- पुद्गल - जीवैः पूर्णम् उत्पाद-स्थितिविनाशात्मकैः ॥१०३॥
1 "व्यालानलगरव्याघ्रद्विपशार्दूलराक्षसाः । नृपादयोऽपि द्रुह्यन्ति न धर्माधिष्ठितात्मनाम् ॥ २१७ || " इति ज्ञानार्णवे ॥ 2 " धत्ते नरकपाताले निमज्जज्जगतां त्रयम् । ....॥ २१२ ॥ धर्मो ददाति निर्विघ्नं श्रीमत्सर्वज्ञवैभवम् ॥ २१४ ॥ " इति ज्ञानार्णवे ॥
For Private & Personal Use Only
yadridadareerea
10
।। १४५९ ॥
w.jainelibrary.org