SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ योगशाखस्वोपक्ष तृतीयविभागस्य प्राक्कथनम् ॥३२॥ A=लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे [ अहमदाबादनगरे] विद्यमाना २०८३८ क्रमाङ्कवती कागदपत्रोपरि लिखिता १६ पत्रात्मिका प्रतिः । चतुर्दर्श पत्रमत्र नास्ति । अत्र मध्ये मूलश्लोकाः, ततश्चतुषु पार्श्वेषु अवचूालिखितास्ति इत्येवं पञ्चपाठात्मिकेयं प्रतिः । विक्रमसंवत् १५३७ तमे वर्षे राणपुरग्रामे देवाकेन लिखितास्ति, . सोमजयसूरिभिः स्वशिष्य--पं० इन्द्रगणिनः कृते लेखितास्ति । केन कदा विरचिता इति किमपि अत्र न लिखितम् । दृश्यतां प० १४३७ । B=इयमपि प्रतिः अहमदाबादस्य पूर्वनिर्दिष्ट ला० द० विद्यामन्दिर सत्का २३५२४ क्रमाङ्कवती १२ पत्रात्मिका। अत्रापि केनेयं कदा च विरचिता इति न किमपि लिखितम् । केवलं प्रत्यन्ते ईदृशः श्लोको वर्तते"संविग्नेनान्तिपदा तपगणपतिविजयसेनसूरीणाम् । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥१॥" अस्मिन् परिशिष्टे दिगम्बराचार्यश्रीशुभचन्द्रविरचितज्ञानार्णवेन सह दिगम्बराचार्यामितगतिविरचितश्रावकाचारेण च सह तुलना टिप्पणेषु विस्तरेण सह प्रदर्शितास्ति । सप्तमे परिशिष्टे योगशास्त्रस्वोपज्ञवृत्तिस्थानां श्लोकानां केषाञ्चिदवशिष्टानां योगशास्त्रश्लोकानां च ज्ञानार्णव-श्रावकाचारआदिपुराण-तत्त्वानुशासन-शिवसंहिता-घेरण्डसंहितादिमिर्ग्रन्थैः सह विस्तरेण तुलना प्रदर्शितास्ति । एवं चामिस्तृतीये विभागे च्यानोपयोगिनी प्रभूता सामग्री वर्तते । ___ ततः परं परिशिष्टमुद्रणसमयेऽन्यत्र चास्मदनवधानादिना स्थितानां संजातानां वाऽशुद्धीनां प्रमार्जनाय पुनरपि द्वितीय शुद्धिपत्रकं वर्तते । MEHICHEHEYCHICHCHCHCHONEYCHERRICHEMEHCHERRIERCHOMEMORIES ॥३२॥ Jain Education Intel For Private & Personal Use Only ooljainelibrary.org..
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy