SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र. स्वोपनवृत्ती ॥ ३३ ॥ Jain Education Inter Jeeeeeeeeee कृतज्ञता प्रकटनं धन्यवाद वितरणं च अस्य ग्रन्थस्य संशोधनादौ सञ्चिताक्षरपत्र [ प्रुफ ] पठनादिभिरनेकैः प्रकारैः मम परमविनीतेन अन्तेवासिना मुनिश्री धर्मचन्द्र विजयेन पदे पदे परमं साहायकमनुष्ठितम् । परमात्मा सद्गुरुदेवाश्च तं परमश्रेयसा युञ्जीरन्निति प्रार्थये । ३६५ पत्रात्मिकायां संपू, प्रतौ ३१९ पत्रात्मिकायां है. प्रतौ च विद्यमानाः सर्वेऽपि पाठभेदाः मम मातृष्वसुः साध्वीश्री कञ्चनश्रियः पुत्र्याः शिष्यायाश्च साध्वीश्री लावण्यश्रियः परिवारेण संगृहीताः, तृतीय- चतुर्थ - पञ्चमपरिशिष्टान्यपि तेनैव विहितानि । चिरकालीनमहाश्रमसाध्यमिदं कार्यं विधाय तेन महत् साहायकं व्यधायि । अतोऽत्र स महान्तं धन्यवादमर्हति । षष्ठपरिशिष्टे विद्यमानाया अवचूर्णेः हस्तलिखितादर्शमवलम्ब्य मुद्रणाय प्रतिकृतिः मदन्तेवासिमुनिश्री धर्मचन्द्र विजयभगिन्याः साध्वीश्री चन्द्रोदयाश्रियः परिवारेण विहिता । सोऽपि धन्यवादमर्हति । मम पूज्या ९१ वर्षदेशीया वृद्धा माता साध्वीश्री मनोहरश्रीः, तथा वर्षद्वयात् प्रागेव श्री शङ्खेश्वरतीर्थसमीपे लोलाडाप्रामे ( विक्रमसंवत् २०४० ता. ६-११-८३ रविवासरे ) दिवं गतः मम प्रथमशिष्यो वयोवृद्धो देवतुल्यो मुनिश्री देवभद्रविजयः प्रसन्नेनान्तरात्मना आशिषा साहायकं कृतवन्ताविति तावपि भूयो भूयो धन्यवादमर्हतः । योगशास्त्रस्य सप्तमे प्रकाशेऽष्टमे श्लोके [पृ० १०८१ ] विद्यमानानि पिण्डस्थ पदस्थ रूपस्थ-रूपातीतनामानि चत्वारि For Private & Personal Use Only Beeeeeeeeeeeeeeeeeeeeeeeee तृतीयविभागस्य प्राकथनम् ॥ ३३ ॥ jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy