SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र स्वोपज्ञवृत्तौ ॥ ३४ ॥ Jain Education Inter Haas योगपदानि काश्मीरदेशीये प्राचीने शैवमार्गे प्राचीनेषु तद्ग्रन्थेष्वपि वरीवर्तन्ते इति सूचनम् इटाली Italy देशवासिना Prof. Dr. Raniero Gnoli ( Istituto Italiano per il Medio ed Estremo Oriente, Via-Merulana N. 248, ROMA, Italy ) महोदयेन विहितम् । गुरुगीतान्तर्गतस्तु पाठः पं. नरोत्तमदास - नगीनदासमहोदयेन सूचितः । इति अस्य ग्रन्थस्य संशोधने उपयुक्ते शा. खं. प्रती स्तम्भतीर्थ (खम्भात ] स्थश्री शान्तिनाथतालपत्रीयग्रन्थभाण्डागार व्यवस्थापकानां सौजन्यालब्धे । अपरे च सं. संपू. हे आदर्श अणहिलपुर पत्तन [पाटण] स्थश्री हेमचन्द्राचार्यजैन ज्ञानमन्दिरव्यवस्थापकानां 'डॉ. सेवंतिलाल मोहनलाल' महोदयानां 'संघवी पाडा' तालपत्रीय ग्रन्थ भाण्डागारस्य भूतपूर्वव्यवस्थापकानां स्व. " पटवा सेवन्तिलाल - छोटालाल' महोदयानां सुपुत्राणां नरेन्द्रकुमारादीनां च सौजन्याल्लब्धाः । अत एते सर्वेऽपि धन्यवादार्हाः । नमस्कारमहामन्त्रपरमाराधकपूज्यपाद पं. श्री भद्रंकरविजयजीगणिवर्याणां सूचनया अतिदुर्लभस्यात्युपयोगिनश्चास्य सटीकस्य योगशास्त्रस्य पुनः संशोधनं प्रकाशनं चात्यावश्यकं मत्वा एतत्संशोधनात्मकं पुण्यकार्य जैनसाहित्य विकास मण्डलस्य तदानीन्तनैरध्यक्षैर्योगदि विविधशास्त्रोपासनारसिकैः श्रेष्ठिश्री ' अमृतलाल कालीदास दोसी' महोदयैर्वर्षषोडशकात् प्राग् मह्यं प्रदत्तम् । अस्य ग्रन्थस्य प्रथमविभागस्य मुद्रणानन्तरं ते श्रेष्ठिनो दिवं गताः ततः परम् इदानीं जैनसाहित्य विकास मण्डलस्य सञ्चालनकार्यं तेषां सुपुत्रैः पितृभक्तैः श्री ' चन्द्रकान्तभाई' महोदयैः सोत्साहं सम्यग् विधीयते इतीमा पितापुत्रावस्य ग्रन्थस्य संशोधने प्रकाशने च मुख्यं प्रेरकं बलम् । अतोऽनयोः पितापुत्रयोः श्रुतभक्तिरनेकशो धन्यवादमर्हति । For Private & Personal Use Only aaeeeeeeee तृतीय विभागस्य प्राक्कथनम् 11 3811 jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy