________________
SMSHERSHEHEHEREKETBHEHREENERGREEREHENSI
अस्य पुरस्तानिनदन विजृम्भते दुन्दुभिर्नभसि तारम् । कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः ॥ ३६॥ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते । को वा न गुणोत्कर्ष सविधे महतामवाप्नोति ॥ ३७॥ अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते । भवशतसंचितकर्मच्छेदं दृष्ट्रेव भीतानि ॥ ३८ ॥ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः। उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् ॥ ३९ ॥ छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः । गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य ॥ ४०॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः । अगुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य ॥४१॥
DORREEEEEEEEEEEKRIRECTRICIRCTCHCHATEVER
॥११६७॥
GHEREIN
Jain Education in
For Private & Personal Use Only
w.jainelibrary.org