SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ SMSHERSHEHEHEREKETBHEHREENERGREEREHENSI अस्य पुरस्तानिनदन विजृम्भते दुन्दुभिर्नभसि तारम् । कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः ॥ ३६॥ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते । को वा न गुणोत्कर्ष सविधे महतामवाप्नोति ॥ ३७॥ अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते । भवशतसंचितकर्मच्छेदं दृष्ट्रेव भीतानि ॥ ३८ ॥ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः। उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् ॥ ३९ ॥ छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः । गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य ॥ ४०॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः । अगुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य ॥४१॥ DORREEEEEEEEEEEKRIRECTRICIRCTCHCHATEVER ॥११६७॥ GHEREIN Jain Education in For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy