SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ___ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥११६८॥ एकादशः प्रकाशः श्लोकाः ४२-४३-४४ ४५-४६४७ ॥ ११६८॥ अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते । वदनारविन्दसंपातिराजहंसभ्रमं दधति ॥ ४२ ॥ प्राकारास्त्रय उ.विभान्ति समवसरणस्थितस्यास्य । कृतविग्रहाणि सम्यक्चारित्रज्ञान-दर्शनानीव ॥ ४३ ॥ चतुराशावर्तिजनान युगपदिवानुग्रहीतुकामस्य । चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः ॥ ४४ ॥ अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ॥ ४५॥ तेजःपुञ्जप्रसरप्रकाशिताशेषदिक्कमस्य तदा।। त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम् ॥ ४६॥ भुवनपति-विमानपति-ज्योतिःपति-वानमन्तराः सविधे । तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः ॥ ४७ ॥ स्पष्टाः ॥ २४-४७॥ शुक्लध्यानवर्णनम् BEHCHEHERSNEHCHERCHCHIGHERCHOICHCHHOTEHRISHISHEIGHER BBCHCHHHHHHHHHETREMEIGHEREMEMOHHHHHHHe Jain Education a l For Private & Personal Use Only SAlwww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy