SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ॥ ११६९ ॥ adeeeeeee तीर्थकर के बलिनो ऽतिशय स्वरूपमुक्तम्, इतरकेवलिनः स्वरूपमाह Jain Education Ional स्पष्टा ॥ ४८ ॥ तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् । उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युवम् ॥ ४८ ॥ उत्तरकरणीयमाह-संपन्नकेवलज्ञानदर्शनोऽन्तर्मुहूर्त्तशेषायुः । अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण ॥ ४९ ॥ अन्तर्मुहूर्त्त मुहूर्त्तस्य मध्ये शेषमायुर्यस्य स तथा । शेषं स्पष्टम् ॥ ४९ ॥ १ स्पष्ट :- मु. ॥। २ अस्मिन् विषये शब्दतोऽर्थतो वा कथञ्चित् समाना ज्ञानार्णवे विद्यमानाः श्लोका अत्रोपन्यस्यन्ते । अत्र प्रथमोऽङ्को योगशास्त्रस्य एकादशप्रकाशस्य ज्ञेयः, अन्त्योऽङ्कस्तु ज्ञानार्णवस्य । - ४९ " सर्वज्ञः क्षीणकर्माऽसौ केवलज्ञानभास्करः । अन्तर्मुहूर्तशेषायुस्तृतीयं ध्यानमर्हति ॥ २१८४ ॥ " षण्मासायुषि शेषे संवृत्ता ये जिना: प्रकर्षेण । ते यान्ति समुद्घातं शेषा भाज्याः समुद्घाते ।। २१८५ ।। ५० यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः । समुद्घातविधि साक्षात् प्रागेवारभते तदा || २१८६ ।। ५१ अनन्तवीर्यः प्रथितप्रभावो दण्डं कपाटं प्रतरं विधाय । स लोकमेतं समयैश्चतुभिर्निशेषमापूरयति क्रमेण || २१८७ ।। तदा स सर्वगः सार्वः सर्वज्ञः सर्वतोमुखः । विश्वव्यापी विभुर्भर्ता विश्वमूर्तिर्महेश्वरः ॥ २१८८ ॥ लोकपूरणमासाद्य करोति ध्यानवीर्यतः । आयुः समानि कर्माणि भुक्तिमानीय तत्क्षणे ॥ २१८९ ॥ For Private & Personal Use Only deeeeeeeee 10 ।। ११६९ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy