SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् एकादशः प्रकाशः श्लोकाः ३०-३१-३२ ३३-३४-३५ ॥ ११६६॥ ॥११६६ ॥ शुक्लध्यान NEHICHUCHHRISHCHCHEIGHERBHEENCHECHEHCHEHEYEHEK मारीतीदुर्भिक्षातिवृष्टयनावृष्टिडमरवैराणि । न भवन्त्यस्मिन् विहरति सहस्ररश्मौ तमांसीव ॥ ३०॥ मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः परितः। आविर्भवत्यनुवपुः प्रकाशयत् सर्वतोऽपि दिशः ॥ ३१ ॥ संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि ।। भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः ॥ ३२ ॥ अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च । तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा ॥३३॥ आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाब्यः । प्रकृतस्तुतिरिव मधुकरविरुतैर्विलसत्युपरि तस्य ॥ ३४ ॥ षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते । स्मरसाहायककरणप्रायश्चित्तं ग्रहीतुमिव ॥ ३५॥ १ ०करणे-मु.। ०करणे-खं.॥ HECEMBEBETECEHCHECHECHEHRISHIBIRENCHCHEHCHCH वर्णनम् Jain Education Inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy