________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
एकादशः प्रकाशः श्लोकाः ३०-३१-३२ ३३-३४-३५ ॥ ११६६॥
॥११६६ ॥
शुक्लध्यान
NEHICHUCHHRISHCHCHEIGHERBHEENCHECHEHCHEHEYEHEK
मारीतीदुर्भिक्षातिवृष्टयनावृष्टिडमरवैराणि । न भवन्त्यस्मिन् विहरति सहस्ररश्मौ तमांसीव ॥ ३०॥ मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः परितः।
आविर्भवत्यनुवपुः प्रकाशयत् सर्वतोऽपि दिशः ॥ ३१ ॥ संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि ।। भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः ॥ ३२ ॥ अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च । तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा ॥३३॥ आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाब्यः । प्रकृतस्तुतिरिव मधुकरविरुतैर्विलसत्युपरि तस्य ॥ ३४ ॥ षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते ।
स्मरसाहायककरणप्रायश्चित्तं ग्रहीतुमिव ॥ ३५॥ १ ०करणे-मु.। ०करणे-खं.॥
HECEMBEBETECEHCHECHECHEHRISHIBIRENCHCHEHCHCH
वर्णनम्
Jain Education Inte
For Private & Personal Use Only
ww.jainelibrary.org