SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ a. परिशिष्टम् ।। १४१२ ॥ Jain Education In रस- केशवाणिज्यमाह नवनीत - वसा - क्षौद्र मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद विक्रयो वाणिज्यं रसकेशयोः ॥ १०८ ॥ नव० | स्पष्टः ॥ १०८ ॥ विषवाणिज्यमाह विषा - sa - हल यन्त्रा-यो- हरिताला दिवस्तुनः विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥ १०९ ॥ विपro | विषं शृंगिकादि, अस्त्रं खड्गादि, हलं लाङ्गलम्, यन्त्रमरघट्टादि, अयः कुशी -कुद्दालादि, हरितालं वर्णविशेषः, इत्यादिवस्तुनो विक्रयो विषवाणिज्यम् ॥ १०९ ॥ अथ यन्त्रपीडामाह तिलक्षु सर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ ११० ॥ तिल० । तिलयन्त्रं इक्षुयन्त्रमित्यादि । जलयन्त्रमरघट्टादि । दलं तिलादि यत्र दीयते तैलं च प्रतिगृह्यते तद् दलतैलम्, तत्करणम् । एषा यन्त्रपीडा ॥ ११० ॥ For Private & Personal Use Only aleeeeeeeeeeeeeeeeeeeeeeeeee अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १४१२ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy