________________
a.
परिशिष्टम्
।। १४१२ ॥
Jain Education In
रस- केशवाणिज्यमाह
नवनीत - वसा - क्षौद्र मद्यप्रभृतिविक्रयः ।
द्विपाच्चतुष्पाद विक्रयो वाणिज्यं रसकेशयोः ॥ १०८ ॥
नव० | स्पष्टः ॥ १०८ ॥
विषवाणिज्यमाह
विषा - sa - हल यन्त्रा-यो- हरिताला दिवस्तुनः विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥ १०९ ॥
विपro | विषं शृंगिकादि, अस्त्रं खड्गादि, हलं लाङ्गलम्, यन्त्रमरघट्टादि, अयः कुशी -कुद्दालादि, हरितालं वर्णविशेषः, इत्यादिवस्तुनो विक्रयो विषवाणिज्यम् ॥ १०९ ॥
अथ यन्त्रपीडामाह
तिलक्षु सर्षपैरण्डजलयन्त्रादिपीडनम् ।
दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ ११० ॥
तिल० । तिलयन्त्रं इक्षुयन्त्रमित्यादि । जलयन्त्रमरघट्टादि । दलं तिलादि यत्र दीयते तैलं च प्रतिगृह्यते तद् दलतैलम्, तत्करणम् । एषा यन्त्रपीडा ॥ ११० ॥
For Private & Personal Use Only
aleeeeeeeeeeeeeeeeeeeeeeeeee
अवचूर्णि
सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १४१२ ।।
10
www.jainelibrary.org