SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ॥१४११॥ स्फोटजीविकामाह सर:कूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ।। १०५ ।। सरः । सर:कूपादीनां खननेन पृथिव्यारम्भसम्भूतैः शिलाकुट्टनकर्मभिर्यज्जीवन सा स्फोटजीविका ॥ १०५ ।। दन्तवाणिज्यमाह दन्त-केश-नखा-ऽस्थि त्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थ दन्तवाणिज्यमुच्यते ॥ १०६ ।। दन्त । दन्तादीनामाकरे यद् ग्रहणम् , अनाकरे दन्तादेहणेऽपि न तथा दोषः, सजीवावयवस्य वाणिज्यार्थमाकरे उत्पत्तिस्थाने यद् ग्रहणम् ॥ १०६ ॥ लाक्षावाणिज्यमाह लाक्षा-मनःशिला-नीली-धातकी-टकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०७ ॥ लाक्षा० । लाक्षा प्रसिद्धा, मनःशिला, नीली गुलिका, धातकीवृक्षस्य त्वक् पुष्पं च मद्यसन्धानहेतुः, तथा टंकणः क्षार विशेषः । एषां विक्रयो लाक्षावाणिज्यम् ॥ १०७ ॥ ॥१४११॥ Jain Education In n al For Private & Personal Use Only 7 ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy