________________
षष्ठं परिशिष्टम्
पाचनाद्याजीविका, तथाऽयो लोहं तस्य करणघटनाद्याजीविका, सुवर्ण-रूप्ययोर्गालन(न?)घटनाद्याजीविका। तथा ठठारत्वं शुल्व-बङ्गनागकांस्यांदीनां करणघटनाद्याजीविका । इप्टका-कवेल्लकादीनां पाकाद्याजीविका । एवंप्रकारा अङ्गारजीविका ।। १०१॥ वनजीविकामाह
छिन्नाच्छिन्नवन-पत्र-प्रसून-फलविक्रयः।
कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०२ ॥ छिन्न । छिन्नस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां पुष्पानां फलानां वा विक्रयः तथा कणानां दलनात् घरट्टादिना द्विधा करणात् , शिलापुत्रादिना पेषात् चूर्णीकरणात् या वृत्तिर्वतनं सा वनजीविका ।। १०२ ॥ अथ शकटजीविकामाह
शकटानां तदङ्गानां घटनं खेटनं तथा ।
विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०३ ।। शक० । शकटस्याङ्गानां चक्रादीनां वा घटनं खेटनं विक्रयश्चेति शकटजीविका ॥ १०३ ॥ भाटकजीविकामाह
शकटोक्ष-लुलायोष्ट्र-खरा-5-श्वतर-वाजिनाम् ।
भारस्य वाहनाद् वृत्तिभवेद् भाटकजीविका ॥ १०४॥ शक० । शकट-उक्ष-वृषभ-लुलाय-महिष-उष्ट्र-खर-अश्वतर-वेसराः, एतेषां भारस्य वाहनाद् या वृत्तिः सा भाटक| जीविका भवेत् ॥ १०४ ॥
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः
4॥१४१०॥
JainEducation ins
onal
For Private & Personal Use Only
SAww.jainelibrary.org