________________
।। १४०९ ।।
Jain Education
onal
अत्रैव सप्तमते पञ्चदश कर्मादानान्याह -
अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥ ९८ ॥
अमी० । अमी अतिचारा भोजनंतस्त्याज्याः । तथा कर्माश्रित्य खरं कठोरं प्राणिबाधकं यत् कर्म कोट्टपालादि तत्त्याज्यम् । अत्र पञ्चदशातिचारान् कर्मणां पापप्रकृतीनाम् आदानानि कारणानि त्यजेत् ॥ ९८ ॥
अथ पञ्चदशकर्मणां नामान्याह
अङ्गार-वन शकट-भाटक-स्फोटजीविकाः । दन्त - लाक्षा-रस- केश - विषवाणिज्यकानि च ।। ९९ ।। यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा ।
दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०० ॥
अङ्गार० । कर्मेति सर्वत्र योज्यम् । स्पष्टः ॥ ९९ ॥ स्पष्टः १०० ॥ तत्राङ्गारजीविकामाह
अङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता ।
ठठारत्वेष्टका पाकाविति ह्यङ्गारजीविका ।। १०१ ।।
अङ्गा० । काष्ठदाहेनाङ्गारनिप्पादनम्, भ्राष्ट्रस्य चनकादिभर्जनस्थानस्य करणम्, , तेनाजीविका। कुम्भकारिता कुम्भकरण
For Private & Personal Use Only
aadia
5
10
।। १४०९ ॥
www.jainelibrary.org