SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ।। १४०८ ।। Jain Education I Beeeeee स्मृत्य । केनचित् दिक्परिमाणे कृते योजनानां शतं पञ्चाशत् वेति स्मृतेरन्तर्धानं भ्रंशः, तस्य विस्मृत्य पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः १ । ऊर्ध्वं पर्वत - तरुशिखरादेः, अधो ग्राम-भूमिगृह -कूपादेः, तिर्यक् पूर्वादिदिक्षु यो भागस्तस्य व्यतिक्रम एते त्रयोऽतिचारा: २ - ४ । पूर्वादिदेशस्य क्षेत्रस्य ह्रस्वस्य पश्चिमादिदेशात् प्रक्षेपेण [ दीर्घीकरणं ] क्षेत्रवृद्धि: ५ । इति दिवत्यदीचारा: ॥ ९६ ॥ अथ सप्तमत्रतातिचारानाह सेचित्तस्तेन सम्बद्धः संमिश्रोऽभिपवस्तथा । greaहार इत्येते भोगोपभोगमानगाः ॥ ९७ ॥ सचित्त० । आहार इति सर्वत्र योज्यम् । सह चित्तेन चेतनया वर्तते यः स सचित्तः कंदमूलफलादेः पृथिवीकायादेव आहारः १ | सचित्तेन प्रतिबद्धो गुन्दादिः पक्कफलादिर्वा, [ तदा ]हार: सचित्ताहारवर्जकस्य सावधाहारप्रवृत्तिरूपत्वादविचारः २ । सचित्तेन मिश्रस्तिलादिमिश्रो यवधानादिः ३ । अभिषवोऽनेकद्रव्यसन्धाननिप्पन्नं सुरासौवीरकादि ४ । दुप्पक्कोऽर्धपको ऽर्धस्त्रिन्नः पृथुकादिराहारः ५ । एते भोगोपभोगातिचाराः ॥ ९७ ॥ onal 1 " सह चित्तं १ सम्बद्ध २ मिश्रं ३ दुःखपक ४ मभिषवाहारः । भोगोपभोगविरतेरतिचाराः पञ्च परिवर्ज्याः ॥ ७|१३ ।। " For Private & Personal Use Only इति अमितगतिविरचिते श्रावकाचारे । deeeeeeeeek अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ।। १४०८ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy