________________
षष्ठं परिशिष्टम्
।। १४०८ ।।
Jain Education I
Beeeeee
स्मृत्य । केनचित् दिक्परिमाणे कृते योजनानां शतं पञ्चाशत् वेति स्मृतेरन्तर्धानं भ्रंशः, तस्य विस्मृत्य पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः १ । ऊर्ध्वं पर्वत - तरुशिखरादेः, अधो ग्राम-भूमिगृह -कूपादेः, तिर्यक् पूर्वादिदिक्षु यो भागस्तस्य व्यतिक्रम एते त्रयोऽतिचारा: २ - ४ । पूर्वादिदेशस्य क्षेत्रस्य ह्रस्वस्य पश्चिमादिदेशात् प्रक्षेपेण [ दीर्घीकरणं ] क्षेत्रवृद्धि: ५ । इति दिवत्यदीचारा: ॥ ९६ ॥
अथ सप्तमत्रतातिचारानाह
सेचित्तस्तेन सम्बद्धः संमिश्रोऽभिपवस्तथा । greaहार इत्येते भोगोपभोगमानगाः ॥ ९७ ॥
सचित्त० । आहार इति सर्वत्र योज्यम् । सह चित्तेन चेतनया वर्तते यः स सचित्तः कंदमूलफलादेः पृथिवीकायादेव आहारः १ | सचित्तेन प्रतिबद्धो गुन्दादिः पक्कफलादिर्वा, [ तदा ]हार: सचित्ताहारवर्जकस्य सावधाहारप्रवृत्तिरूपत्वादविचारः २ । सचित्तेन मिश्रस्तिलादिमिश्रो यवधानादिः ३ । अभिषवोऽनेकद्रव्यसन्धाननिप्पन्नं सुरासौवीरकादि ४ । दुप्पक्कोऽर्धपको ऽर्धस्त्रिन्नः पृथुकादिराहारः ५ । एते भोगोपभोगातिचाराः ॥ ९७ ॥
onal
1 " सह चित्तं १ सम्बद्ध २ मिश्रं ३ दुःखपक ४ मभिषवाहारः । भोगोपभोगविरतेरतिचाराः पञ्च परिवर्ज्याः ॥ ७|१३ ।। "
For Private & Personal Use Only
इति अमितगतिविरचिते श्रावकाचारे ।
deeeeeeeeek
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १४०८ ।।
10
www.jainelibrary.org