SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ॥१४१३॥ वासRAMBIReveeeee अथ निलाञ्छनकर्माह नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निलाञ्छनमुदीरितम् ॥ १११ ॥ नासा० । अङ्कनं चिह्नकरणम् । करभाणां पृष्ठगालनम् । नितरां लाञ्छनमवयवादिच्छेदो निर्लाञ्छनकर्म ॥ १११॥ असतीपोषणमाह सारिका-शुक-मार्जार-श्व-कर्कट-कलापिनाम । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ ११२ ॥ सारि० । स्पष्टः ।। ११२ ॥ अथ दवदान-सरःशोषरूपं कर्मयमाह व्यसनात् पुण्यबुद्धया वा दवदानं भवेद् द्विधा। सर शोषः सरः-सिन्धु-हृदादेरम्बुसम्प्लवः ॥ ११३ ॥ व्यस० । सारण्यादिना जलकर्षणं धान्यवापाद्यर्थं स अम्बुसम्प्लवः । शेषं स्पष्टम् ॥११३।। इति १५ कर्मादानानि ॥ अथ अष्टमव्रतातिचारानाह संयुक्ताधिकरणत्वमुपभोगातिरिक्तता। मौखर्य्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥११४ ॥ 1 “असमीक्षितकारित्वं १ प्राहु गोपभोगनैरर्थ्यम् २ । कन्दर्प ३ कौत्कुच्यं ४ मौखर्यमनर्थदण्डस्य ॥ ७॥१०॥" For Private & Personal use only इति अमितगतिविरचिते श्रावकाचारे ॥ HEREKKHISHEHEREHEARTMEREMEICHEMICACHEREMOIRMISHISHEKSHEIKHE 10 ॥१४१३॥ Jain Education in nal vw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy