________________
॥१४१३॥
वासRAMBIReveeeee
अथ निलाञ्छनकर्माह
नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् ।
कर्णकम्बलविच्छेदो निलाञ्छनमुदीरितम् ॥ १११ ॥ नासा० । अङ्कनं चिह्नकरणम् । करभाणां पृष्ठगालनम् । नितरां लाञ्छनमवयवादिच्छेदो निर्लाञ्छनकर्म ॥ १११॥ असतीपोषणमाह
सारिका-शुक-मार्जार-श्व-कर्कट-कलापिनाम ।
पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ ११२ ॥ सारि० । स्पष्टः ।। ११२ ॥ अथ दवदान-सरःशोषरूपं कर्मयमाह
व्यसनात् पुण्यबुद्धया वा दवदानं भवेद् द्विधा।
सर शोषः सरः-सिन्धु-हृदादेरम्बुसम्प्लवः ॥ ११३ ॥ व्यस० । सारण्यादिना जलकर्षणं धान्यवापाद्यर्थं स अम्बुसम्प्लवः । शेषं स्पष्टम् ॥११३।। इति १५ कर्मादानानि ॥ अथ अष्टमव्रतातिचारानाह
संयुक्ताधिकरणत्वमुपभोगातिरिक्तता।
मौखर्य्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥११४ ॥ 1 “असमीक्षितकारित्वं १ प्राहु गोपभोगनैरर्थ्यम् २ । कन्दर्प ३ कौत्कुच्यं ४ मौखर्यमनर्थदण्डस्य ॥ ७॥१०॥"
For Private & Personal use only इति अमितगतिविरचिते श्रावकाचारे ॥
HEREKKHISHEHEREHEARTMEREMEICHEMICACHEREMOIRMISHISHEKSHEIKHE
10
॥१४१३॥
Jain Education in
nal
vw.jainelibrary.org