________________
षष्ठं परिशिष्टम्
।। १४१४ ।।
Jain Education
eeeeeeeOOOOOOO
संयु० । उदूखलेन मुसलम्, धनुषा शरादि । एवं यदेकमधिकरणमधिकरणान्तरेण संयुक्तं तत् संयुक्ताधिकरणम्, तस्य भावः १ । उपभोगाधिक्यम् २ । अनालोचित बहुभाषित्वं मुखरता ३ । कुत्सितः कुचः संकोच: ( कुकुचः ? ) संकोचादिक्रियाभाक्, तद्भावः, नेष्टनासादिविकारैः संकुचनं भण्डचेष्टा ४ । कन्दर्पो रागोद्दीपकं वचः ५ । एते अनर्थदण्डेऽतिचाराः ॥ ११४ ॥ अथ शिक्षाव्रतचतुष्कं व्याख्यानयन् सामायिकातिचारानाह
कायवाङ्मनसां दुष्टप्रणिधानमनादरः ।
स्मृत्यनुपस्थापनं च स्मृताः सामयिकवते ।। ११५ ।।
काय० । कायवाङ्मनसां दुष्टं प्रणिधानं सावयप्रवर्तनम् ३ । अनादरः प्रतिनियतवेलायां सामायिकस्याकरणं योगे सति ४ । स्मरणे सामायिकस्यानुपस्थापनं 'सामायिकं मया कृतं न वा' इति अस्मरणम् ५ । एते सामायिका तिचाराः ॥ ११५ ॥ अथ दशमत्रतातिचारानाह
प्रेष्य-प्रयोगानयने पुद् गलक्षेपणं तथा ।
शब्दरूपानुपातौ च व्रते देशावकाशिके ॥ १९६ ।।
प्रेय० । कार्ये उत्पन्ने प्रेप्यस्यादेश्यस्य प्रयोगो व्यापारणम्, स्वयं गमने व्रतभंगभयात् प्रेप्यप्रयोगः ९ । आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य वस्तुनः स्वपार्श्वे प्रापणं प्रेष्येण २ । पुद्गला लोप्टेप्टिकादयस्तेषां क्षेपणं प्रेरणम् ३ । शब्दानुपातो रूपानुपातश्च शब्द (श्रावणेन ४ । रूपदर्शनव्याजेन वाऽऽकारणम् ५ । एते देशावकाशिकवतेऽविचाराः ॥ ११६ ॥
1 " योगा दुष्प्रणिधानाः ३ स्मृत्यनुपस्थापन ४ मादराभावः ५ । सामायिकस्य जैनैरतिचाराः पञ्च विज्ञेयाः ।। ७।११ ।। " इति अमितगतिविरचिते श्रावकाचारे ।
For Private & Personal Use Only
अवचूर्णि सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
॥ १४१४ ॥
10
www.jainelibrary.org