SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ अवचूर्णिसहितस्य योगशास्त्रस्य षष्ठं परिशिष्टम् चिरन्तनेन विदुषा विरचितया अवचूा समेताः श्री हेमचन्द्राचार्यविरचितस्य योगशास्त्रस्य परिशिष्टम्प्रथमः प्रकाशः ॥१३२०॥ ॥ १३२०॥ CHCHCHCHHAHEHCHHEHCHCHEICHERCHOICHHANEIGHEHCHEHENGINE आद्याश्चत्वारः प्रकाशाः। तत्र प्रथमः प्रकाशः नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ १ ॥ नमो० । महावीराय जिनाय नमोऽस्तु । दुर्यारा ये वैरिणां वाराः सम्हास्तेषां निवारकायेत्यनेनाऽपायापगमातिशयः १ । 1 इदमत्रावधेयम्- प्राचीनैर्विद्वद्भिविरचिता योगशास्त्राद्यप्रकाशचतुष्टयस्य संक्षिप्तव्याख्यारूपा बढ्योऽवचूर्णयो जैनहस्तलिखितग्रन्थभाण्डागारेषु विद्यन्ते । त्रिचतुरास्तु अस्माभिरपि दृष्टाः । तासु इयमवचूर्णिरत्र मुद्रद्यते। किञ्च, योगशास्त्रे स्वोपशवृत्तौ च विद्यमानैर्बहुभिः श्लोकैः शब्दतोऽर्थतो वा समानप्रायाः श्लोका दिगम्बराचार्यण अमितगतिना विरचिते श्रावकाचारे शुभचन्द्राचार्येण विरचिते ज्ञानार्णवे च दृश्यन्ते । तत्र पञ्चमप्रकाशत आरभ्य , ईशानां योगशास्त्रश्लोकानां तुला पञ्चमादिप्रकाशेषु प्रायो दर्शितैव । योगशास्त्रस्य चतुर्पु प्रकाशेषु विद्यमानानां तादृशानां श्लोकानां तुला अत्रैव षष्ठे परिशिष्टे टिप्पणेषु तत्र तत्रोपदर्शितास्माभिः । योगशास्त्रस्वोपशवृत्ती विद्यमानानां श्लोकानां तुला तु सप्तमे परिशिष्टे उपदर्शयिष्यते, अतो जिशासुभिः सा तत्रैव विलोकनीया ॥ HEHEARCHCHEHEHRIPREMSHCHCHCHEHICHEHEHHHEHEREHHHere Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy