SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ॥ १३२९ ॥ Jain Education seeeel भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥ २५ ॥ भाव० । भाव्यन्ते वास्यन्ते गुण विशेषमारोप्यन्ते आभिरिति भावनाः, ताभिर्भावनाभि: पञ्चभि: पञ्चभिर्भावितानि तानि महात्रतानि कस्य अव्ययं पदं मुक्तिपदं न साधयन्ति ॥ २५ ॥ अथ प्रतिव्रतं पञ्च पञ्च भावना आह तद्यथा- मनोगुप्त्यैषणादानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाऽहिंसां भावयेत् सुधीः ॥ २६ ॥ मनो० | मनोगुप्या १ एषणया पिण्डविशुद्धया २ आदाननिक्षेपसमित्या ३ ईर्यासमित्या ४ दृष्टयोस्त्रपानयोर्ग्रहणेन संसक्तान्नपान परिहारेण ५ च सुधीर्यतिरहिंसां भावयेत् ॥ २६ ॥ हास्य १ लोभ २ भय ३ क्रोध ४ प्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि ५ भावयेत् सूनृत तम् ॥ २७ ॥ हास्य० । हास्य- लोभ-भय-क्रोधानां प्रत्याख्यानैर्वर्जनैः आलोच्य विमृश्य भाषणेन च सूनृतव्रतं भावयेत् ॥ २७ ॥ आलोच्यावग्रहयाच्ञाऽभीक्ष्णावग्रहयाचनम् । ॥ २८ ॥ For Private & Personal Use Only 10 ॥ १३२९ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy