________________
ஏg परिशिष्टम्
ब
।। १४२४ ॥
Jain Education Int
addleredeodesee
elelelelelelelelelek
सोऽथावश्यक योगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥ १४८ ॥
सोऽथा० । अथानन्तरं स अवश्यकरणीया ये योगा संयमव्यापारास्तेषां भङ्गे कर्तुमशक्तौ इत्येकं कारणम् १ | अथवा मृत्युसमये प्राप्ते इति द्वितीयं कारणम् २ । तस्मिन् हेतुद्वये सति संलेखनां द्रव्यतो भोजनत्यागरूपां भावतः कषायत्यागरूपाम् आदौ कृत्वा श्रावकः स्वधर्मस्योद्यापनार्थं प्रान्ते संयमम् आदत्ते । यस्तु तं नादत्ते तं प्रति सकलोऽप्ययं ग्रन्थः 'आनन्दश्रावको यथा' इतिपर्यन्तावधिः सम्बध्यते ॥ १४८ ॥
जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥ १४९ ॥
जन्म० । अर्हतां जन्मादिस्थानेषु तदभावे गृहेऽरण्ये वा जन्तुवर्जिते स्थण्डिले वा ॥ १४९ ॥
त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोच्चैश्चतुः शरणमाश्रितः ॥ १५० ॥
त्यक्त्वा । चतुविधाहारं त्यक्त्वा नमस्कारस्मरणपरायणः । शेषं स्पष्टम् ॥ १५० ॥ इहलोके परलोके जीविते मरणे तथा । त्यक्त्वाssशंसां निदानं च समाधिसुधयोक्षितः ॥ १५१ ॥
For Private & Personal Use Only
Bedeodeededadeeeeeee
Bleede
अवचूर्णि
सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
तृतीयः
प्रकाशः
।। १४२४ ।।
10
www.jainelibrary.org