________________
॥ १४२३ ॥
Jain Education Inte
Heededa
decidedeia
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् ।
कदाssग्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ।। १४४ ॥
वने० । वनमध्ये पद्मासनोपविष्टं उत्सङ्गस्थित मृगबालकं जरन्तो वृद्धा मृगयूथपाः कदा आधास्यन्ति ॥ १४४ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणी मृदि ।
मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ १४५ ॥
शत्रौ० । स्त्रैणे स्त्रीसमूहे, अश्मनि पाषाणे, मृदि मृत्तिकायाम्, एतेषु निर्विशेषमतिः तुल्यबुद्धिः कदा भविष्यामि इति ॥१४५॥ अधिरोढुं गुणश्रेणिं निःश्रेणीं मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥ १४६ ॥
अधि० । उत्तरोत्तरगुणस्थानकरूपां गुणश्रेणीं मुक्तिवेश्मनो निःश्रेणीमिवाऽधिरोढुम् इति मनोरथान् कुर्यात् । परश्चासावानन्दश्च परमसामायिकरूपः, स एव लता, तस्याः कन्दभूतान् लोकषट्कोक्तान् मनोरथान् ॥ ९४६ ॥ [ पभिः कुलकम् । ]
इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥
१४७ ॥
इति । अहोरात्रभवां च सम्यगाचाररूपाम् । यथावत् सम्यग् विधिना उक्तम् आगमे अभिहितं यद् वृत्तं प्रतिमादि तत्रस्थो गृहस्थोऽपि विशुध्यति ॥ १४७ ॥
For Private & Personal Use Only
5
10
| ।। १४२३ ।।
w.jainelibrary.org