________________
षष्ठं परिशिष्टम्
॥ १३४० ॥
Jain Education
अथ प्रथमं सम्यक्त्वस्वरूपमाह
या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते || २ ||
या दे० | देवे या देवत्वबुद्धिः । गुरौ गुरुत्वबुद्धिः धर्मे धर्मबुद्धिश्व शुद्धा अज्ञान - संशय- विपर्यासंक्षेपेण श्रद्धानरूपा बुद्धिरिदं सम्यक्त्वमुच्यते जिनैः ॥ २ ॥
onal
देवे देवबुद्धि गुरुधीरगुरौ च या ।
अधर्मे धर्मबुद्धिमिध्यात्वं तद्विपर्ययात् ॥ ३ ॥
अ० । अदेवे देवबुद्धिरगुरौ गुरुत्वबुद्धिः अधर्मे धर्मबुद्धि एतन्मिथ्यात्वं सम्यक्त्वविपर्ययात् ॥ ३ ॥
अथ देवस्वरूपमाह
सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।
यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः || ४ ||
सर्व० । सर्व जानातीति सर्वज्ञः । तथा जित० रागाद्यष्टादशदोषरहितः, तथा यथास्थितमर्थं वदतीत्येवशीलो यथास्थितार्थवादी च । त्रैलोक्यपूज्यश्च । एवंविधोऽर्हन् जिन एव देवः परमैश्वर्यवान् । अथ सर्वज्ञस्त्रादिविशेषणैर्जिनस्य ज्ञानाद्यतिशयचतुष्टयं सूचितं ज्ञेयम् ॥४॥
For Private & Personal Use Only
seeeeeee
| अवचूर्णि
सहिते योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये द्वितीयः
प्रकाशः
।। १३४० ॥
55
www.jainelibrary.org