SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ षष्ठं परिशिष्टम् ॥ १३४० ॥ Jain Education अथ प्रथमं सम्यक्त्वस्वरूपमाह या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते || २ || या दे० | देवे या देवत्वबुद्धिः । गुरौ गुरुत्वबुद्धिः धर्मे धर्मबुद्धिश्व शुद्धा अज्ञान - संशय- विपर्यासंक्षेपेण श्रद्धानरूपा बुद्धिरिदं सम्यक्त्वमुच्यते जिनैः ॥ २ ॥ onal देवे देवबुद्धि गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिमिध्यात्वं तद्विपर्ययात् ॥ ३ ॥ अ० । अदेवे देवबुद्धिरगुरौ गुरुत्वबुद्धिः अधर्मे धर्मबुद्धि एतन्मिथ्यात्वं सम्यक्त्वविपर्ययात् ॥ ३ ॥ अथ देवस्वरूपमाह सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः || ४ || सर्व० । सर्व जानातीति सर्वज्ञः । तथा जित० रागाद्यष्टादशदोषरहितः, तथा यथास्थितमर्थं वदतीत्येवशीलो यथास्थितार्थवादी च । त्रैलोक्यपूज्यश्च । एवंविधोऽर्हन् जिन एव देवः परमैश्वर्यवान् । अथ सर्वज्ञस्त्रादिविशेषणैर्जिनस्य ज्ञानाद्यतिशयचतुष्टयं सूचितं ज्ञेयम् ॥४॥ For Private & Personal Use Only seeeeeee | अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ।। १३४० ॥ 55 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy