SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ॥ १३४९ ॥ Jain Education Inte ध्यातव्यो ऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ ५ ॥ ध्यात | अतः कारणादयमेव ध्यातव्य उपास्यः सेव्य: अयमेव संसारे शरणमिप्यताम् । अस्यैव च शासनं प्रतिपत्तव्यं बुधैः । चेद्यदि चेतना चैतन्यमस्ति भवति ॥ ५ ॥ ये स्त्रशस्त्रासूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये || ६ || ये स्त्री० । ये देवाः स्त्रिया शस्त्रैः अक्षसूत्रेण जपमालया च रागादिचिहै: कलङ्किता भूषिताः । तथा निग्रहो बधबन्धादिरग्रहो वरप्रदानादिस्तेषु परास्ते देवा मुक्तये न स्युः ॥ ६ ॥ नाट्यगृहास संगीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥ ७ ॥ तथा नाट्या० । नाख्येन अट्टाहासेन संगीतादिभिश्चोपप्लवैर्ये विसंस्थुलाः ते प्रपन्नानाश्रितान् प्राणिनः शान्तं पदं सिद्धिं कथं लम्भयेयुः प्रापयेयुः ॥ ७ ॥ For Private & Personal Use Only 5 10 ॥ १३४१ ॥ w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy