SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति - विभूषितं योगशास्त्रम् ॥। २०४८ ॥ Jain Education tional दिनैः स्कन्धक्षयेऽष्टाभिर्श्वतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥ २२३ ॥ स्पष्टाः ।। २१७ - २२३ ॥ कालज्ञानोपायानुपसंहरति- एवमाध्यात्मिकं कालं विनिश्चेतुं प्रसङ्गतः । पि हि कालस्य निर्णयः परिभाषितः ॥ २२४ ॥ स्पष्टः ।। २२४ ।। अथ जय-पराजयपरिज्ञानोपायमाह- को जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थिते । जयः पूर्वस्य पूर्णे स्याद् रिक्ते स्यादितरस्य तु ॥ २२५ ॥ स्पष्टः ।। २२५ ।। १ ०श्चतुमस्या - खं ॥ २ जयपरिज्ञानो०-खं. ॥ ३०वस्थितः - मु. ॥ For Private & Personal Use Only aleeeeeeee पञ्चमः प्रकाशः श्लोकाः २२३ - २२४-२२५ ।। १०४८ ।। 5 विविधाः कालज्ञानो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy