________________
स्वोपज्ञ
वृत्ति - विभूषितं योगशास्त्रम्
॥। २०४८ ॥
Jain Education
tional
दिनैः स्कन्धक्षयेऽष्टाभिर्श्वतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥ २२३ ॥
स्पष्टाः ।। २१७ - २२३ ॥
कालज्ञानोपायानुपसंहरति-
एवमाध्यात्मिकं कालं विनिश्चेतुं प्रसङ्गतः ।
पि हि कालस्य निर्णयः परिभाषितः ॥ २२४ ॥
स्पष्टः ।। २२४ ।।
अथ जय-पराजयपरिज्ञानोपायमाह-
को जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थिते ।
जयः पूर्वस्य पूर्णे स्याद् रिक्ते स्यादितरस्य तु ॥ २२५ ॥
स्पष्टः ।। २२५ ।।
१ ०श्चतुमस्या - खं ॥ २ जयपरिज्ञानो०-खं. ॥ ३०वस्थितः - मु. ॥
For Private & Personal Use Only
aleeeeeeee
पञ्चमः प्रकाशः
श्लोकाः २२३
- २२४-२२५
।। १०४८ ।।
5
विविधाः कालज्ञानो
पायाः
10
www.jainelibrary.org