________________
॥१०४७॥
अनया विद्ययाऽष्टाग्रशतवारं विलोचने । स्वच्छायां चाभिमन्त्र्याङ पृष्ठे कृत्वाऽरुणोदये ॥ २१८ ॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः । सम्यक्तत्कृतपूजः सन्नुपयुक्तो विलोकयेत् ॥ २१९ ॥ संपूर्णां यदि पश्येत् तामावर्ष न मृतिस्तदा। क्रम-जङ्घा-जान्वभावे त्रि-द्वयेकाब्दैर्मृतिः पुनः ॥ २२० ॥ ऊरोरभावे दशभिर्मासैनश्येत् कटेः पुनः। अष्टाभिर्नवभिर्वापि तुन्दाभावे तु पञ्चषैः ॥ २२१ ॥ ग्रीवाऽभावे चतुस्त्रिद्वयेकमासैम्रियते पुनः ।
कक्षाऽभावे तु पक्षेण दशाहेन भुजक्षये ॥ २२२ ॥ १ विलोकयेत्-शां. ॥ २ चतुर्दिव्येकमासै०-शां. खं. संपू. ॥
PCHDIGISHCHCHICHORICHERRCHKKKHEHEKSHEMICHHHHHHEN
का॥१०४७॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org