SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ॥१०४९॥ 5 रिक्त-पूर्णयोर्लक्षणमाह यत् त्यजेत् संचरन् वायुस्तद् रिक्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत् पूर्ण कथितं बुधैः ॥ २२६ ॥ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाह-- प्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गुणात्यन्वांतुरस्य तु। स्यादिष्टस्य तदा सिद्धिर्विपर्यासे विपर्ययः ॥ २२७ ॥ स्पष्टः ॥ २२७ ॥ तथा-- वामावाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे त्वाजो विषमाक्षरनामकः ॥ २२८ ॥ स्पष्टः २२८॥ १०त्यन्यातुरस्य-शां. ॥ २ स्पष्टः-नास्ति शां.॥ ३ वामबाह-मु. ॥ ४ दक्षिणाबाहगे-मु.॥ ५ स्पष्टौ-शां. ॥ CHERSHSHEHEREMIEREHEREMEMBERSHEHREEHDHIKSHCHRISHISHEHEREHE Jain Education Otional For Private & Personal use only 2 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy