________________
॥१०४९॥
5
रिक्त-पूर्णयोर्लक्षणमाह
यत् त्यजेत् संचरन् वायुस्तद् रिक्तमभिधीयते ।
संक्रमेद्यत्र तु स्थाने तत् पूर्ण कथितं बुधैः ॥ २२६ ॥ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाह--
प्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गुणात्यन्वांतुरस्य तु।
स्यादिष्टस्य तदा सिद्धिर्विपर्यासे विपर्ययः ॥ २२७ ॥ स्पष्टः ॥ २२७ ॥ तथा--
वामावाहस्थिते दूते समनामाक्षरो जयेत् ।
दक्षिणावाहगे त्वाजो विषमाक्षरनामकः ॥ २२८ ॥ स्पष्टः २२८॥ १०त्यन्यातुरस्य-शां. ॥ २ स्पष्टः-नास्ति शां.॥ ३ वामबाह-मु. ॥ ४ दक्षिणाबाहगे-मु.॥ ५ स्पष्टौ-शां. ॥
CHERSHSHEHEREMIEREHEREMEMBERSHEHREEHDHIKSHCHRISHISHEHEREHE
Jain Education
Otional
For Private & Personal use only
2
www.jainelibrary.org