________________
तथा--
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
भूतादिभिर्गृहीतानां दष्टानां वा भुजङ्गमैः ।
विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥ २२९ ॥ पूर्वोक्तो वामावाहस्थे पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२९ ॥
पञ्चमः प्रकाशः श्लोकाः२२९ -२३०-३३१ ।। १०५०।
॥१०५०॥
तथा
विविधाः कालज्ञानोपायाः
पूर्णा संजायते वामा विशता वरुणेन चेत् ।
कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम् ॥ २३०॥ स्पष्टः ।। २३०॥ तथा
जय-जीवित-लाभादिकार्याणि निखिलान्यपि ।
निष्फलान्येव जायन्ते पवने दक्षिणास्थिते ॥ २३१ ॥ स्पष्टः ॥ २३१ ।। १ वामहस्ते पृच्छके-मु.॥
Jain Education
For Private & Personal use only
Jvww.jainelibrary.org