SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तथा-- स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् भूतादिभिर्गृहीतानां दष्टानां वा भुजङ्गमैः । विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥ २२९ ॥ पूर्वोक्तो वामावाहस्थे पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२९ ॥ पञ्चमः प्रकाशः श्लोकाः२२९ -२३०-३३१ ।। १०५०। ॥१०५०॥ तथा विविधाः कालज्ञानोपायाः पूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम् ॥ २३०॥ स्पष्टः ।। २३०॥ तथा जय-जीवित-लाभादिकार्याणि निखिलान्यपि । निष्फलान्येव जायन्ते पवने दक्षिणास्थिते ॥ २३१ ॥ स्पष्टः ॥ २३१ ।। १ वामहस्ते पृच्छके-मु.॥ Jain Education For Private & Personal use only Jvww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy