________________
।। १०५१ ।।
Jain Education
tional
ततः-
ज्ञानी बुद्धाऽनिलं सम्यक् पुष्पं हस्तात् प्रपातयेत् । मृत-जीवितविज्ञाने ततः कुर्वीत निश्चयम् ॥ २३२ ॥
स्पष्टः ।। २३२ ।।
निश्चयमेवाह
त्वरितो वरुणे लाभश्विरेण तु पुरन्दरे ।
जायते पवने स्वल्पः सिद्धो ऽप्यग्नौ विनश्यति ॥ २३३ ॥
स्पष्टः ।। २३३ ।।
तथा-
आंयाति वरुणे यातः तत्रैवास्ते सुखं क्षितौ । प्रयाति पवनेऽन्यत्र मृत इत्यनले वदेत् ॥ २३४ ॥
स्पष्टः ।। २३४ ।।
१ स्वल्पं सिद्धो-हे . । स्वल्पसिद्धो-मु. शां. ॥
२ अयाति-खं. ॥
For Private & Personal Use Only
10
।। १०५१ ।।
www.jainelibrary.org