________________
तथा
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
दहने युद्धपृच्छायां युद्धं भङ्गश्च दारुणः
मृत्युः सैन्यविनाशो वा पवने जायते पुनः ॥२३५॥ स्पष्टः ॥ २३५॥
पञ्चमः प्रकाशः श्लोकाः २३५-२३६
॥१०५२॥
॥१०५२॥
तथा--
महेन्द्र विजयो युद्धे वरुणे वाञ्छिताधिकः।
रिपुभङ्गेन सन्धिर्वा स्वसिद्धिपरिसूचकः ॥ २३६ ॥ स्पष्टः ॥ २३६ ॥
विविधाः | कालशानोपायाः
तथा--
भौमे वर्षति पर्जन्यो वरुणे तु मनोमतम् ।
पवने दुर्दिनाम्भोदा वह्नौ वृष्टिः कियत्यपि ॥ २३७ ॥ स्पष्टः ॥ २३७॥ १ युद्धभंगश्च-मु.॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education