________________
तथा
॥१०५३॥
वरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुरन्दरे।
मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने ॥ २३८ ॥ स्पष्टः॥ २३८॥ तथा
महेन्द्र-वरुणौ शस्तो गर्भप्रश्ने सुतप्रदौ ।
समीर-दहनौ स्त्रीदौ, शून्यं गर्भस्य नाशकम् ॥ २३९ ॥ स्पष्टः ।। २३९ ॥
CHEHHHHHCHEMICHEMEHCHEMICHHEHICHEHEYENCYCHEHEHEAD
तथा--
गृहे राजकुलादौ च प्रवेशे निर्गमेऽथवा ।
पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥ २४० ॥ ___ पूर्ण यदङ्गं वामं दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः । शेषं स्पष्टम् ॥ २४० ॥
१ प्रतिषु पाठार-तत्र पाद-शां. खं. संपू. । तत्पाद-हे. । 'तत्र पादं' इत्यपि हे० मध्ये कथञ्चित् पठ्येत । तत्पाद-मु.।।
का॥१०५३॥
in Education
For Private & Personal use on
www.jainelibrary.org