SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तथा ॥१०५३॥ वरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुरन्दरे। मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने ॥ २३८ ॥ स्पष्टः॥ २३८॥ तथा महेन्द्र-वरुणौ शस्तो गर्भप्रश्ने सुतप्रदौ । समीर-दहनौ स्त्रीदौ, शून्यं गर्भस्य नाशकम् ॥ २३९ ॥ स्पष्टः ।। २३९ ॥ CHEHHHHHCHEMICHEMEHCHEMICHHEHICHEHEYENCYCHEHEHEAD तथा-- गृहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥ २४० ॥ ___ पूर्ण यदङ्गं वामं दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः । शेषं स्पष्टम् ॥ २४० ॥ १ प्रतिषु पाठार-तत्र पाद-शां. खं. संपू. । तत्पाद-हे. । 'तत्र पादं' इत्यपि हे० मध्ये कथञ्चित् पठ्येत । तत्पाद-मु.।। का॥१०५३॥ in Education For Private & Personal use on www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy