________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
तथा--
गुरु-बन्धु-नृपा-ऽमात्या अन्येऽपीप्सितदायिनः ।
पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता ॥ २४१ ॥ स्पष्टः ॥ २४१ ॥
पञ्चमः प्रकाशः श्लोका-२४१ -२४२-२४३ ॥ १०५४।।
॥१०५४॥
तथा
आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः ।
वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥ २४२ ॥ स्पष्टः ॥ २४२ ।। तथा
अरि-चौरा-ऽधमर्णाद्या अन्येऽप्युत्पात-विग्रहाः ।
कर्तव्याः खलु रिक्ताङ्गे जय-लाभ-सुखार्थिभिः ॥ २४३ ॥ स्पष्टः॥२४३ ॥ १ तथा-नास्ति खं. ॥ २ असने-शां. । अशने-खं. । आशने-हे.॥
BIRHCHEMEHEARCISHERSHIREEHOSHEMERENCHEHEREHEHEREHEN
विविधाः कालज्ञानोपायाः
Jain Education in
nal
For Private & Personal Use Only
क
ww.jainelibrary.org