SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् तथा-- गुरु-बन्धु-नृपा-ऽमात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता ॥ २४१ ॥ स्पष्टः ॥ २४१ ॥ पञ्चमः प्रकाशः श्लोका-२४१ -२४२-२४३ ॥ १०५४।। ॥१०५४॥ तथा आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥ २४२ ॥ स्पष्टः ॥ २४२ ।। तथा अरि-चौरा-ऽधमर्णाद्या अन्येऽप्युत्पात-विग्रहाः । कर्तव्याः खलु रिक्ताङ्गे जय-लाभ-सुखार्थिभिः ॥ २४३ ॥ स्पष्टः॥२४३ ॥ १ तथा-नास्ति खं. ॥ २ असने-शां. । अशने-खं. । आशने-हे.॥ BIRHCHEMEHEARCISHERSHIREEHOSHEMERENCHEHEREHEHEREHEN विविधाः कालज्ञानोपायाः Jain Education in nal For Private & Personal Use Only क ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy